पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तपञ्चाशः पटलः । पिनाको चेश्वरः स्थाणुः कपाली च त्रियम्बकः | बहुरूपो भवश्वेति रुद्रास्त्वेकादश क्रमात् ॥ ७३ || एते दक्षिणे स्थिताः । सोमश्च पितृमांस्तद्वद् यमः पितृगणेश्वरः । अङ्गिरस्वांस्तथा चाग्निः सप्तमः कव्यवाहनः ॥ ७४ ॥ पितरः पितामहाख्यास्तथैव प्रपितामहाः । दशैते पितरः स्याताः स्थिता निर्ऋतिगोचरे || ७५ ॥ संस्त्वत्सवाधिकारः] धातार्यमा च मित्रश्च वरुणश्च भगस्तथा । इन्द्रो विवस्वान् पृषा च पर्जन्यो दशमः स्मृतः ॥ ७६ ॥ त्वष्टा च विष्णुरित्येते आदित्या द्वादशाम्बुपे । तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चारुणस्तथा ॥ ७७ ॥ अरुणिः क्रथनः क्राथः सुपर्णः सप्त मारुते । गौतमश्च भरद्वाजो विश्वामित्रोऽथ कश्यपः ७८ ॥ जमदभिस्तथैवात्रिर्वसिष्ठश्चाप्य रुन्वती | ध्रुवश्च शिंशुमारश्चेत्येते तूत्तरतः स्थिताः ॥ ७९ ॥ भृगुर्दक्षो मरीचिश्चाप्यङ्गिराः पुलहः ऋतुः । पुलस्त्योऽत्रिर्वसिष्ठश्च प्रजानां पतयः स्थिताः ॥ ८० ॥ ऐश इति यावत् । ततश्चतुर्थहारायां गन्धर्वाश्चाप्सरोगणाः । सिद्धा: साध्यास्तथा नागा विद्याधरगणास्तथा ॥ ८१ ॥ यक्षाः सरांक्षसा दैत्याः क्रमाद् दिवष्टसु स्थिताः । एषां तारादिसंज्ञाभिर्नमोन्तं निक्षिपेद् बलिम् || ८२ ॥ ततस्त्वन्द्रयां दिशि गण । वज्रहस्ता महाबलाः | इत्यादिमन्त्रैर्विकिरेद् बलिं दशदिशास्वपि || ८३ || उद्दिष्टदिवसान्ते तु गणानुसृज्य पूर्ववत् । तीर्थयात्रां विधाग्राय सर्विशेपं यद् गिरम् ॥ ८४ ॥ अवतार्य ध्वजं चाथ सहस्रकलशादिभिः | कलशैरुपपत्त्या तु स्त्रपयित्वाभिपुज्य च ॥ ८५ ॥