पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५६४ ईशानशिवगुरुदेवपद्धतौ लवङ्कं वारि चाचामं हृदा सर्व समर्पयेत् । पञ्चशुद्धीविधायास्त्रप्राकारं चालयेद् बहिः ॥ ५१ ॥ तिलकी सशिखापुष्पः शक्तिपीठं धरात्मकम् । प्रभूतसिंहासनाय सर्वशक्तिमयाय च || ५२ ॥ नम इत्यभिपूज्याङ्ङ्घ्रीन् धर्मादीन् सिंहविग्रहान् । तमःसत्त्वरजःपद्मं शक्ति चाष्टौ दलामगाः ॥ ५३ ।। गोप्त्रीं च पिङ्गलाक्षीं च वीरसेनां च शाम्भवीम् । त्रिनेत्रां शूलिनीं दक्षां भीमरूपां च पूजयेत् ॥ ५४ ॥ नवमीं तु प्रभां वामे दक्षिणे सत्यकं तथा । ततो मूर्ति मन्त्रदेहं संकल्प्यावाहयेद् विभुम् ॥ ५५ ॥ आधारा(द्यु?दु)द्गतं प्राग्वज्ज्योतिर्मात्रं चिदात्मकम् । आवाह्य स्थापनाद्यैश्च निवेद्यान्तं तु पूजयेत् || ५६ || केसरेषु पुनः स्वाङ्गैर्दलाग्रेष्वष्टशक्तिभिः । विघ्नाद्यैः पीठबाद्येऽथ स्थापयेत् परिवारकान् ॥ ५७ ॥ क्षुरिकाखड्गपाणी द्वौ स्थितौ विन्यस्य बाह्यतः । स्वाशासु लोकपालानप्यश्वं तु मुखमण्डपे ॥ ५८ ।। वीरं विघ्नं सप्तमातृः सोमं स्वाशासु विन्यसेत् | बलिपीठं च विन्यस्य जुहुयुकपाह्वयैः ॥ ५९॥ द्वितीयेऽह्वयपि पूर्वोक्तसमिदाज्यादिभिः क्रमात् । मूलाकैरपि गायत्र्या मूर्तिशक्त्यष्टकाइयैः ।। ६० ।। अष्टाविंशतिकृत्वस्तु जुहुयुः समिदादिभिः तृतीयदिवसे हेतिमन्त्रैरष्टोत्तरं शतम् ॥ ६१ ॥ हुत्वा जयादिभिश्चाथ प्रायश्चित्तैर्जुहोति च । चतुर्थादेवसे वह्नीनायोज्यात्मनि देशिकः || ६२ ॥ निर्माल्यधारिणं चैशे घोषवन्तं न्यसेद् यजेत् । एकाशीतिघंटेरुक्तमार्गेण रुपयेद् विभुम् ॥ ६३ ॥