पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

शास्तुरुत्सवविभिः] उत्तरार्धे अष्टपञ्चाशः पटलः । दक्षिणा: पूर्ववद् दत्त्वा क्षिप्त्वा भूतबलिं निशि । नित्यपूजादिसिद्धधर्थ संकल्प्य विभवादिकम् || ६४ ॥ कर्ता कामानवाप्नोति दृष्टादृष्टफलोदयात् । भूतनाथप्रतिष्ठाधिकारः । नित्योत्सवे द्वारपाली क्षुरिकाखड्गधारिणौ ।। ६५ ।। लोकेशा वाहनं चाश्वस्तेभ्यस्तु विकिरेद् बलिम् । शास्तृपारिषदेन्तं तु परिषद्भ्योऽथ तस्य च ॥ ६६ ॥ लोकेशाख्यादिनत्यन्तं निक्षिप्य बलिमादरात् । ओ शास्तृवाहनाय नमः ओम् अश्वाय नमः इत्यश्वाय बलिं क्षिपेत् । वीरविनेशमातृभ्यः सोमघोषवतोस्ततः ॥ ६७ ॥ तीक्ष्णाय तीक्ष्णनेत्राय गोपुरद्वारि निक्षिपेत् । बलिपीठात् पुरः स्थित्वा त्वनेनामन्त्रयेद् गणान् || ६८ ॥ ओं शाम्बादीनां गणा ये तु कोटिकोटिगुणोत्तराः । सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ ६९ ॥ ततोऽष्टदिक्षु प्रागादिस्थिता गोपत्रादिमूर्तयः । गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥ ७० ॥ त्रिनेत्रः शूलभृद् दक्षो भीमरूपस्तथाष्टमः । तेभ्यः क्षेप्यो बलिश्चाथ बलिपीठाष्टदिस्थिताः ॥ ७१ ॥ वीरबाहुर्महावीर्यो विद्युज्जिद्दो बिलासवान् | सुतीक्ष्णस्तीक्ष्णदंष्ट्रश्च ताराक्षश्च भवोद्भवः ॥ ७२ ॥ भूतेशाख्यः कुमुदके स्थितस्त्वेषां बलिं क्षिपेत् । स्याद् भूतनाथसेनस्तु पीठे पङ्कजमध्यतः || ७३ || तस्मै क्षेप्यो बलिर्नाम्ना तारपूर्वे नमोन्तकम् । एष नित्योत्सवविधिस्तुल्यश्चैव महोत्सवे || ७४ ।। विशेषः कथ्यते लेख्यो ध्वजेऽश्वे: पूज्य एव च । शास्तृनामान्वितैर्मन्त्रैर्गणानावाहयेदपि ॥ ७५ ॥