पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनषष्टितमः पटलः । चामुण्डीं शाययेन्मध्ये ब्राह्म्याद्या: पूर्वतः क्रमात् । प्रत्येकं कुम्भमेकैकं बेरादीन् न्यस्य तूत्तरे ॥ ४९ ॥ तत्तद्वाहनशस्त्राणि तेषु हैमानि निक्षिपेत् । चामुण्डाद्यास्तु मध्यादिक्रमात् कुम्भेषु विन्यसेत् ॥ ५० ॥ वीरभद्रमुदकुम्भे त्वैशकुम्भे विनायकम् । पिधानकूर्चवस्त्राद्यैः प्राग्वदाभूष्य पूजयेत् ॥ ५१ ॥ गायत्रीभिः समालभ्य गन्धाद्यैरंभिपूजयेत् । अथ वेद्या बहिर्दिक्षु परिवारघटाष्टकम् ॥ ५२ ॥ विन्यस्यावाह्य च यजेच्छक्तीरैन्यादिकाः क्रमात् । ऐन्यामेयी च याम्या च नैर्ऋती वारुणी तथा ॥ ५३ ॥ वायव्या चैव कौबेरी तथैशान्यष्टमी स्मृता । चतुर्भुजांस्त्रिणेत्रास्ताः शूलपाशोर्ध्वपाणयः ॥ ५४ ॥ क्वताञ्जलिद्वयकरा वर्णैर्दिक्पतिभिः समाः। बलिपीठे प्रतिष्ठार्थ पूतमन्यं घटं न्यसेत् ॥ ५५ ॥ उग्रसेनां घंटे तस्मिञ् श्यामां दंष्ट्रोत्कटाननाम् । स्वड्गं दक्षिणहस्तेन वामेन स्वकटिस्पृशम् ॥ ५६ ॥ भूषितां द्विभुजां भीमामावाह्याभ्यर्चयेत् ततः । आत्मादितत्त्वतत्त्वेशान् मूर्तिमूर्तीश्वरानपि ॥ ५७ ॥ धारिकाचास्त्रिभागेषु प्राग्वज्जान्वादिषु न्यसेत् । तत्त्वतत्त्वेशपृथ्याद्याः शर्वाद्याश्च यथापुरम् ॥ ५८ ॥ वीरविघ्नेशयोबेरे प्रत्यङ्गं क्रमशो न्यसेत् । प्राग्वद्धुत्वा तु तन्मन्त्रैर्गुरुर्मूर्तिघरास्तथा ॥ ५९ ॥ स्पृशेयुस्त्रिषु भागेषु सिञ्चेयुः कुम्भवारिभिः । बेरे ज्ञान क्रियाशक्ति पीठे प्राग्वद् विभावयेत् ॥ ६० ॥ पूजयेञ्च निवेद्यान्तं जुहुयाद् वासवादिषु । + ++ + + षैान्येन ब्रह्मजज्ञानमन्त्रतः ॥ ६१ ॥ १. 'द्विन्य', २. 'ढ' ख. पाठः. ३. 'षान्यनेन' क. पाठः. KK ५७१