पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१. ईशानशिवगुरुदेवपद्धतौ नपयेद् बहुवेरेऽथ सर्वैस्तैरेकबेरके । बलिं च विकिरेद् गत्रौ दत्त्वाचार्यादिदक्षिणाः ॥ ११६ ॥ दत्त्वा देयानि विप्रेभ्यो लिङ्गिभ्योऽन्येभ्य एव च । विशेषान्मातृभक्ता ये तेभ्यस्ताभ्यः प्रदाय तु ॥ ११७ ।। अवारितं तदन्ना(द्यैः? द्यं) सर्वेभ्योऽपि प्रदापयेत् । नित्यपूजादिसिद्ध्यर्थं विभवं तूपपत्तितः ॥ ११८ ॥ सङ्कल्प्य कर्ता लभते दृष्टादृष्टोप्सतं फलम् । नित्योत्सने तु मातॄणां मातुर्वामत्रके शुभे ॥ ११९ ॥ हैमाद्येकतले लिङ्गं प्रातः पुष्पमयं भवेत् । अन्नलिङ्गं तु मध्याह्ने सायं लिङ्गं तथाक्षतैः ॥ १२० ।। बहुबेरे तु तत्पात्रे पद्मे क्ऌप्तेऽत्र पत्रके । चामुण्डा कर्णिकायां स्याद् ब्राह्मयाद्याः प्राग्दलादिषु || १२१ ॥ आवाह्याभ्यर्च्य तद्वजैररारोप्य परिचारकैः । बलिबेरसमायुक्तं छत्रादिविभवान्वितम् ॥ १२२ ॥ शङ्खमेर्यादिनिर्घोषैः स्त्रीसंगीताद्यलङ्कृतम् । अन्तर्बलिं क्षिपेद् योगी योगिनीभ्योऽष्टदिक्ष्वपि ॥ १२३ ॥ सुन्दरीप्रमुखाभ्यस्तु कराल्याद्याभ्य एव च । ततो रक्षोहणादिभ्यो द्वाःस्थेभ्योऽपि क्षिपेद् बलिम् ॥ १२४ ॥ लोकाधिपानां स्थानेषु चेन्द्रादिभ्योऽष्टदिक्ष्वपि । पुरतो वाहनेभ्यश्च वाहनायाथवा क्षिपेत् || १२५ ॥ क्षिप्त्वाथ चण्डसेनायै ततः संप्राप्य गोपुरम् । कुम्भिन्यै च निकुम्भिन्यै बलिं कृत्वा बहिर्गतः ॥ १२६ ॥ बलिपीठस्य पुरतो मन्त्रेणामन्त्रयेद् गणान् । याः समस्तं जगद् व्याप्य मातृपारिषदाः स्थिताः ॥ १२७ ।। योगिन्योऽपि च शाकिन्यः प्रेताश्च कटपूतनाः । डाकिन्यश्च पिशाचाश्च वेतालाः प्रमथास्तथा ॥ १२८ ॥ 'लं' कं. पाठः.