पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनषष्टितमः पटलः । नख्यानेन वाद्येन गीतनृत्तादिमङ्गलैः । मेर्यादिनिर्घोषैर्वितानच्छत्रचामरैः ॥ १५५ ॥ भूषिताभिः सुरूपाभिर्गणिकाभिरलङ्कृतम् । सुखातैः सुवीरैर्भूषितैः खड्गपाणिभिः ।। १५६ ।। अन्यैरपि जनैर्जुष्टं जनकोलाहलेन तु । प्रतिरात्रं पिष्टपशून् विशस्य विनिवेदयेत् || १५७ ॥ प्रातः सायं पारशवो मुद्रानृत्तविशारदः । नृत्येत् सङ्गीतरम्यं तन्मण्डपेऽस्त्रस्य सन्निधौ ॥ १५८ ॥ ध्वजावरोपणे प्रोक्तं यथा शैवमहोत्सवे । अर्धरात्रे प्रतिनिशं तथा मौनबलिं क्षिपेत् || १५९ ।। अथ षष्ठदिने रात्रौ कौतुकं तु महापशोः । बघ्नीयात् स च विप्रस्य हरिणो नृपतेर्गजः || १६० ॥ वैश्यस्य महिषोऽन्यस्य च्छागोऽपि स्यान्महापशुः । अलाभे त्वथ सर्वेषां महिषो वा पशुभवेत् ॥ १६१ ॥ सप्तमेऽदयपराह्णे तु विशस्योपपशुं त्वजम् । यूपबद्धमलङ्कृत्य ततश्छिन्द्यान्महापशुम् ॥ १६२ ॥ तद्रक्तमथ मातृभ्यो मात्रे वा विनिवेदयेत् । तद्रक्तपललोन्मित्रैरन्नैर्दिक्षु बालें क्षिपेत् || १६३ || अष्टमेऽह्नि ततः प्राग्वच्चूर्णोत्सवपुरस्सरम् । शैवोत्सव विधानेन तीर्थयात्रां समापयेत् ।। १६४ ।। प्राग्वद् गणान् विसृज्याथ ध्वजं चाप्यवरोपयेत् । एकाशीतिघरैः प्राग्वत् स्नपयेत् पूजयेदपि ॥ १६५ ॥ दक्षिणाश्च प्रदेयानि दत्त्वा कर्ताश्नुते फलम् । तथैवाकारवारेषु सायं पूर्वोतमार्गतः ॥ १६६ ।। बलियात्रां विधायेष्टान् सर्वान् कामानवाप्नुयात् । अष्टम्योश्च चतुर्दश्योरारार्कदिवसेषु च ।। १६७ ।। प्राप्तये सर्वकामानां बलिं पूजां च कारयेत् । ५७९,