पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पष्टितमः पटलः । पीठं च पीठे बेरं च मूलमन्त्रेण विन्यसेत् । दृढीकृत्य तु संक्षाल्य कुम्भाद् बजिं तु तद्द्घृदि ॥ ३८ ॥ विन्यस्य चाभिषिच्याथाप्यासनं मूर्तिमेव च । मन्त्रदेहं च विन्यस्य स्वहृदम्भोरुहोदरात् ॥ ३९ ॥ नाडीमार्गेण चैतन्यं नीत्वा बिन्दुं ततोऽपि च । द्वादशान्ताब्ज सोमस्थचिच्छक्तिज्योतिषा सह ॥ ४० ॥ पुष्पाञ्जलौ समायोज्य प्राग्वदानीय तद्वदि । पद्ममध्यस्थतन्मन्त्रणैकत्वमुपपादयेत् ॥ ४१ ॥ मन्त्राध्वा स्यात् स्वमूलाङ्गैः पदाध्वा तत्पदैः स्मृतः । शेषाध्वानो यथापूर्वं तद्विभाव्य न्यसेत् क्रमात् || ४२ ।। निद्रामूर्तिघंटे: पश्चादभिषिच्य यथाविधि । प्रागुक्तमार्गेणार्थ्यायै: स्वाङ्गमूलैस्तु पूजयेत् ॥ ४३ तद्यथा स्नात्वा सपूज्य विघ्नेशं सकलीकृतविग्रहः । सामान्यायेण तारि शूलिनं च कपालिनम् ॥ ४४ ।। इष्ट्वा द्वारश्रियं चोर्ध्वे क्षिप्तास्त्रोऽन्तः प्रविश्य तु । असं विन्यस्य देहल्यां वास्तुब्रह्मासनार्चनात् ॥ ४५ ॥ कृतरक्षोऽस्तः प्राम्बदुपविश्यार्ध्यमर्चयेत् । शुद्धीः पञ्च विधायाथ तिलकी पुष्पशेखरः ॥ ४६ ॥ शक्तिं च पृथिवीं पीठं सत्त्वादिगुणपङ्कजे । अष्टौ तु परितः शक्तीस्त्र्यक्षं तन्मूर्तिनामभिः ॥ ४७ || ॐ र्यादितः समभ्यर्च्य देवमावाह्य पूर्ववत् । हृदादीन्यनलायेषु नेत्रं च पुरतो यजेत् || ४८ ॥ अस्त्रं दिक्ष्वत्र मध्येषु विन्यस्याभ्यर्च्य पूर्ववत् । अर्ध्यादिभिर्निवेद्यान्तं मूलाग्नेर्जुहुयादपि ॥ ४९ ॥ क्षेत्रस्यपतइत्याद्यादष्टोत्तरशताहुतीः । हुत्वाथ परिवारांस्तु न्यसेद् द्वारि कपालिनम् ॥ ५० ॥ शूलिनं चाष्ट मूर्तीस्तु लोकेशस्थानगाः क्रमात् । लोकेशव्यपस्ताननलाग्रि चगतिकालं ॥ ५१ ॥ ५८३