पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५८४ ईशानशिवगुरुदेवपद्धतौ अग्रे तु वाहनं श्वानम् ओं सारमेयाय नमः | वीरविघ्नेश्वरावपि । मातृश्च बलिपीठं च विन्यस्थात्र हुताशने ॥ ५२ ॥ क्षेत्रस्यपतइत्याद्याज्जुहुयात् समिदादिकम् । अथ द्वितीय दिवसे क्षेत्रचण्डं तु पूर्ववत् || ५३ ॥ विन्यस्यैशे तु निर्माल्यैर्बटुकायं तमर्चयेत् । (तथैव) गोपुरद्वा: स्थौ सौम्यमुग्रं च विन्यसेत् ॥ ५४ ॥ बलिपीठं च विन्यस्य मूलाग्रैर्जुहुयाद् घृतम् । जयादिभिस्ततः प्राग्वत् प्रायश्चित्तैश्च पूर्णया ॥ ५५ ॥ हुत्वा स्विष्टकृता चाग्निं विभज्यात्मान योजयेत् । ध्वजांश्च विसृजेत् प्राग्वद् दक्षिणाद्यं च दापयेत् ॥ ५६ ॥ विभवं कल्पयेत् कर्ता नित्यपूजादिसिद्धये । तिस्रो रात्रीरतीत्याथ कलशैरुपपत्तितः ॥ ५७ ॥ अष्टोत्तरशतान्तैस्तमभिषिञ्चेदूं यथापुरम् । क्षेत्रेशमेव संस्थाप्य दृष्टादृष्टफलोदयात् ॥ ५८ ॥ भोगांच्छ्रियं यथायोग्यं जयं पुत्रांश्च विन्दति । क्षेत्रपालप्रतिष्ठाधिकारः । नित्योत्सवे क्षेत्रपतेः प्रातरन्नमयं स्मृतम् ॥ ५९ ॥ पिष्टलिङ्गं तु मध्याह्ने पुष्पलिङ्गं निशामुखे । ह्रैमाद्यन्यतमा प्राग्वदुत्सवप्रतिमा भवेत् ॥ ६० ॥ वादित्रगीतनृत्ताद्यैर्बलियात्रां प्रकल्पयेत् । छत्राद्यैर्विभवैश्चाथ द्वाःस्थौ शूलिकपालिनौ ॥ ६१ ॥ चत्वारोऽत्र चतुर्दिक्षु निषादाकारभीषणाः । कृष्णाकल्पाः कृष्णवर्णाः पूज्याश्चापेपुपाणयः || ६२ अर्ध्याद्याद्रचरो राजा कपाली च महात्मना । अनलाद्या वाहनं च चीरभद्रगणाधिपौ || ६३ || १. 'ल' ख. पाठः.