पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवनैवेद्याधिकारः] उत्तरार्धे एकषष्टितमः पटलः । तत्तदैवतनक्षत्रे ग्रामकर्ता महीभृताम् । अनुकूलर्क्षलग्नादाव ङ्कुरार्पणपूर्वकम् ॥ २ ॥ लवनार्थं सुलग्नादावस्त्रयात्रापुरस्सरम् । तूर्यगीतादिनिर्घोषैः स्नातैः कर्मकरैर्गुरुः ॥ ३ ॥ लवित्रपाणिभिः शुक्लवसनैः सह लग्नके । क्षेत्रं प्रदक्षिणीकृत्य दध्यन्नेन बलिं क्षिपेत् || ४ || सोमाय चौषधीभ्यश्च पृथिव्यै क्षेत्रपाय च | लवित्रमिष्ठा शस्त्रेण प्राङ्मुखो वाप्युदङ्मुखः ॥ ५ ॥ प्रथमं लवनं कृत्वा शाल्यादीनामनन्तरम् । मुद्गमाषादिकं चैव मुष्टिग्राह्यं समाहरेत् ॥ ६ ॥ ओषधीनां ततो भारान् फलानि व्यञ्जनान्यपि । इक्षुमूलानि चान्यानि वहेयुः कर्मचारिणः ॥ ७ ॥ कुर्याद् गीतादिनिर्घोषैर्ग्रामादेस्तु प्रदक्षिणम् । आलयस्य च नीत्वान्तः पठन्ति स्वस्ति सूक्तकम् ॥ ८ ॥ द्विजाः शकुनसूक्तं च किरेयुः कुसुमाक्षतान् । प्रागेव तु कृते पिष्टैर्मण्डपे स्वस्तिकाम्बुजे ॥ ९ ॥ ह्रैमाद्यन्यतमं कुम्भं तन्मध्ये विनिधाय तु । समापूर्य जलैः पूज्यः सोमस्तत्रौषधीश्वरः ॥ १० ॥ मलारीपाद्यैः परितः समलङ्कृते । तस्मिन् कणिशपुञ्जं तु निधायेष्वा यथाविधि ॥ ११ ॥ सुप्रभाख्यां श्रियं देवीं यजेत् सर्वौषधश्वरीम् । ततस्तु सुविलिप्ते तु कोष्ठागारे स्वलङ्कृते ॥ १२ ॥ धान्यसंग्रहणं कुर्याज्जामित्रे देवमन्त्रिणः । मन्दोदये तदंशे चाप्युद्वेले वरुणालये || १३ || ततस्तु शालिकणिशैः सबिल्वाश्वत्थपल्लवैः । सेन्द्रवल्लीलताब खैरलङ्कृत्यालयादिकम् ॥ १४ ॥ उलूखलं च मुसलं शूर्पप्रस्थादिकं तथा । स्वलकृताभिर्योषिद्भिः संसाध्यामा सुतण्डुलान् ॥ १५ ॥ 'त्र' क. पाठ:.