पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ सास्रावामंसनिहितां भ्रामयन्नप्रदक्षिणम् । सिक्त्वा तत्सलिलैः स्नातः पूर्वस्थाने विनिक्षिपेत् ॥ १७ ॥ शरीरे भस्मसाद्भूते पृष्ठतोऽनवलोकयन् । गत्वा धातापुनात्वा(द्याः? द्यः) स्नात्वा तीरे कुशास्तृत ॥ ३८ ॥ सव्यजानुं निघायार्ध्यमेतत् ते इति नामतः । उदकस्याञ्जलिं दद्यान्मन्त्रैरेरोमस्त्रिभिः क्रमात् ।। ३९ ॥ ओं हां शुद्धात्मन् ईशो भव स्वाहा । ओं हां शुद्धात्मन् सदाशिवो(भव ) स्वाहा । ओं हां शुद्धात्मन् शान्तो भव स्वाहा । इत्युक्तमन्त्रनामान्तैः कुर्युस्तत्रोदकक्रियाम् । ततः स्नात्वोद्वयाद्येन समुपस्थाय भास्करम् ॥ ४० स्थले विलिप्ते दर्भेषु बलिं तु स्वाख्यया क्षिपेत् । संस्कर्तृपूर्वकाः शिष्यपुत्रपत्न्यादयोऽपि च ॥ ४१ ॥ उपवासं प्रकुर्युस्ते भूमौ च शयनं निशि । आदशाहं तदाशौचं सकृद्भक्तं दिवैव तु ॥ ४२ ॥ अनभ्यङ्गं चाङ्गरागताम्बूलादिविवर्जनम् । अ(न्न ! नु)यानादिकं कृत्वा स्पर्श वास्य गुरोर्यदि ॥४३॥ स्नानमात्राद् विशुद्धः स्याद् वाहकाद्यास्त्रिवासरात् । दिनैस्तु दशभिर्मातृ(पितृ)भ्रातृसुतादयः ॥ ४.* ॥ शिष्याश्चापि विशुध्येयुः स्नानमात्रात् परो जनः । चतुर्थे पञ्चमे वाह्नि नवमैकादशाहयोः ॥ ४५ ॥ दीयमानं तु यच्छाद्धं नवश्राद्धं प्रचक्षते । पूजादिकं तदर्थे तु कुर्युः सर्वेऽस्य बान्धवाः ॥ ४६ ॥ अस्थनां सञ्चयनार्थं तु तृतीयेऽह्रथ कर्करीम् । आपूर्य पयसा चाद्भिस्तस्मिन्नस्थीनि निक्षिपेत् ॥ ४७ ॥ तु तद् गङ्गादिषु तीर्थेषु निखनेद् वाथ निक्षिपेत् । नैवौर्ध्वदेहिकापेक्षा मुमुक्षोरिह विद्यते ॥ १८ ॥