पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे द्विषष्टितमः पटलः । बुभुक्षुश्चेन्मृतस्तस्य संस्कारोकियोच्यते । आ दशाहात् प्रतिदिनमेकोत्तरविवृद्धितः ॥ ४९ ॥ तन्नामयुक्तमूलेन देयं स्यात् सतिलं जलम् । अन्तर्दशाहं श्राद्धानि दत्त्वाथैकादशे दिने ॥ ५० ॥ उपलिप्य मठान्यन्तः स्नात्वा संसाध्य चौदनम् । विशिष्टं ब्राह्मणं त्वेकं चरयित्वा शिवा (स्त्र?ज्ञ)यो ।। ५१ ॥ निमित्तायेति सङ्कल्प्य पादशौचादिपूर्वकम् । उत्तराभिमुखं इर्भेषूपवेश्यामिपूज्य च ॥ ५२ ॥ स्थण्डिले लौकिके बहौ विपरीतं परिस्तृते । अपूपव्यञ्जनान्नाद्यं न्यसेत् परिधिबाह्यतः ॥ ५३ ॥ प्रणीतान्तं कर्म कृत्वा याम्येऽग्नर्मण्डले कुशान् । निक्षिप्य दक्षिणामांस्तु तेषु पात्रं तु सादयेत् ।। ५४ ।। तस्मिन्नापूर्य सलिलैः कूर्चमन्तर्निधाय तु । आम आगच्छतु प्रेत इत्याधात् स्यात् स्वधाग्रहः ॥ ५५ ॥ इमां स्वधां ते प्रेताय गृह्णामीत्यन्तकं वदेत् । स्त्रियां निमित्तभूतायां स्त्रीशब्दान्तमुदीरयेत् ॥ ५६ ॥ सर्वत्र तु यथाप्रे (ता? ते) प्रेतायै चैवमादिकम् । तिलोऽसि सोमदेवल्यात् तिलांश्च मधुवाततः ॥ ५७ ॥ मधु च प्रक्षिपेच्चाथ सोमस्य त्विंषिरादितः । सर्वाङ्गुलीभिः संशोध्य यत्किञ्चिञ्चैतदुद्धरेत् ॥ ५८ ॥ अवेष्टादन्दशूकाद्यैनराद्यान्तर्निधाय तु (?) । शन्नोदेवीसिति स्पृष्ट्वा संपूज्याच्छादयत् कुशै ॥ ५९ ॥ आयाहि प्रेत इत्याद्याद् दक्षिणाभिमुखस्तु तम् । ददद् रयिं मयि पोषोक्त्यास्मिन्नावाहयेद् द्विजैः || ६० ॥ ओमेकोद्दिष्टक श्राद्धे प्रेताय क्रियतां क्षणः । इत्थं सदर्भपाणिभ्यां तद्दक्षिणकरं स्पृशेत् ॥ ६१ ॥ 'स', २. 'यम्', 'वीरभीष्टय इति' ख. पाठः,