पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५९८ ईशानशिवगुरुदेवपद्धतौ प्राग्वत् स्थानान्यवोक्ष्याथ लौकिकामेस्तु दक्षिणे । दक्षिणात्रेषु दर्भेषु पृथक् पात्राणि सादयेत् || ८३ ॥ सर्वे पक्वमुदङ् न्यस्येत् पर्यमिकरणं चरेत् । सादितेष्वथ पात्रेषु पित्रादिभ्यः स्वधां क्रमात् ॥ ८४ ॥ कृत्वा तिलोऽसीत्याद्येन तिलान् प्रक्षिप्य पूर्ववत् । मधुवातेति च मधु सोमस्य त्विषिरादितः ॥ ८५ ॥ पिष्ट्वावेषो दन्दशकान् त्यक्त्वा (?) पूर्वे यथोदितम् । आम आगच्छन्तु पूर्वेण पित्राद्याख्यापुरस्सरम् || ८६ ॥ स्वधाकृत्वा चाभिम (न्त्र्येत्?न्य) शन्नो देवीरिति स्पृशेत् । संपूज्य दर्भैराच्छाद्य घौतपादान् द्विजांस्तु तान् ॥ ८७ || पित्राद्यर्थान् दक्षिणतः प्रेतार्थमपि चोत्तरे । दर्भासनेषूपवेश्य सर्वोस्तानुत्तरामुखान् ॥ ८८ ॥ प्राग्वदमौ करिष्यामीत्युक्तैरुक्तस्तथेति च । परिधानाग्नि याम्येऽग्नावित्वाग्निमुखान्तरम् ॥ ८९ ॥ पञ्चावत्तं स्रुवेणाज्यं मन्त्रैरेभिर्जुहोति च । याः प्राची संभवन्तीत्यादिः प्रथमः | अन्तर्दधे पर्वतैरित्यादिर्द्वितीयः । अन्तर्दधे ऋतुभिरित्यादिस्तृतीयः | यन्मे मातेत्यादिश्चतुर्थः । यद्वस्तप्यादमित्यादिः पञ्चमः । अपूपमष्टधा कृत्वा सोमायेत्यादिनांशतः ॥ ९० ॥ अभिरस्वन्तमूतये यदमे कव्यवाहन । त्रि(भि)र्हुत्वा त्रिखण्डानि सुचमादाय वै ततः ॥ ९९ ॥ चरुमन्नं यवागूं च हुतशेषाज्यमिश्रितम् । दर्थ्योपघातं जुहुयात् पितृतर्पणपूर्वकैः ॥ ९२ ॥ अथामये कव्यवाहनायेति दक्षिणार्धपूर्वार्षे (प्रेम प्रो) क्षणप्रहरणा कर्म कृत्वा पृथिवी ते पात्रमित्यभिमृश्योत्तरामिं परिषिच्य दर्व्यामुपस्तीर्थ सर्वस्मात् सकृत् सकृदवदायाभिघार्य दक्षिणतोभस्ममिश्रानङ्गारान् निरुह्य तेषु ओं प्रेतायामुष्मै यमाय च स्वाहा । अमये कव्यवाहनाय स्विष्टकृते स्वधा नमः म्यादेति जुहुयात् । तथैव परिषिच्य विश्वेदेवार्थं प्राग्वत् संस्कृतमझाचं १. 'म्येन वि' ख. पाठ:.