पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ स्त्वेकैकशस्तच्छेषान्नं पित्रादीनां पात्रेषु प्रक्षिप्याज्यं तिलैरुपस्तृणाति । अथ शुद्धोदनपायसघृतगुलापूपफलभूयिष्ठमन्ना (ज्यं यं ) त्रिधा विभज्य(पामा)गेन पूर्वं देवेभ्यः प्रक्षिप्याथ पुरुषेण प्रोक्ष्याभिमन्त्र्य पित्रादिभोज्येषु तिलान् विकीर्याघोरेण परिषिच्य वामदेवेन स्वोत्तानकरेण तस्यानुत्तानकरं हविष: प्रदक्षिणं नीत्वा तत्तदङ्गुष्ठाग्रेण इदं विष्ण्वादिना विष्णो हव्यं रक्षस्वेति भोज्यानि स्पर्शयित्वा स्वकरे जलं गृहीत्वा अनुष्मिञ्च्छ्राद्धे विश्वेभ्यो देवेभ्य इदमन्नं दत्तं दास्यमानं चातृप्तेस्तत् सर्बं न ममामृतायेत्यशनं पुरुषेणामृतोपस्तरणमसीति दद्यात् । पित्रादिभ्यश्चैवमेव | विशेषस्तु विष्णो कव्यं रक्षस्वेति स्पर्शयेत्, अमुष्मिञ्च्छ्राद्धे पितृभ्य इत्यादिना च । पित्रादिभ्योऽप्यपामशनं पूर्ववद् दद्यात् । ते च ता अपो यथापूर्वी पिबेयुः । तत्प्राणाहुतिमन्त्रान् प्राणे निविष्टो अमृतं ज़ुहोमीत्यादीन् यजमान एव पठति । तेच ता आहुती: स्वयमेव जुहुयुः । तदर्नु जानुमध्यस्थवामकरेण पात्रस्पर्शस्तथैव दक्षिणेन यथाजोष मौनिनः प्रभु- ज्ञ्जीरन् । यजमानोऽप्युत्तराभिमुखम् ईशानसंपुटं रक्षोशान् कृणुष्वपांजा दक्षेनचां प्राचीत्यादींश्च त्रिनाचिकेतं त्रिसुपर्णान् जपंस्तिष्ठेत् (ज्येष्ठेसामानिव?) तस्मिन् काले यद्यागच्छेदतिथिः तमपीश्वरबुच्या मृष्टं शिष्टान्ना (न् ? नि) भोजयेत् । अथ तृप्तेषु दर्व्यान्नमादाय सर्वेभ्यस्तृप्ताः स्थेति दर्शयेत्। ते च तृप्ताः स्म इति ब्रूयुः । तच्च भूमौ विकिरेत्, ये अभिदग्धा जाता जीवा येत्वदग्धाः कुले मम भुमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमित्यादिना प्राग्वद् विकीर्यामृतापिधानमसीति चुलुकं च दद्यात्, ते तत् पीत्वा कृतहस्ताव सेचनास्तथैवासीरन् । तत्रैव मण्डले सद्येन दर्भान् वामेन तिलान् विकीर्य भुक्तशेषादादाय पिण्डान्स तिलाज्यदधिमधूनीशपुरुषाघोरैः एतत् ते पितरित्यादिभिर्मूलान्तैः पित्रादिभ्यो निर्व॑पेत् । तद्यथा एतत् ते पितासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या यें तेऽन्तेवासिनस्तेभ्यश्च पत्नयस्तेभ्यस्ताभ्यश्च स्वधा नम इति । एतत्ते पितामहा इत्यादिना च । एवं एतत्ते प्रपितामहा इत्यादिना च । तथा च तद्वन्मात्रादिभ्यो (यु ? मा)तामहादिभ्यश्च पिण्डांस्त्रीस्त्रीन् मदायाथ भूमौ दर्भेष्वनशेषं विकीर्यात्रारूपमेभिर्निर्माष्टिं । येन पतिता गर्भा असृग्भाज उपासते तेभ्यः स्वजाः स्वधा नमस्तृप्नुवन्तु मदन्तु च | ये आमा ये च पक्वा ये च दुष्टाः पतन्ति नः । १ 'विरजामध्य' स. पाठ:. २. 'प्ला' क. पाठ:. - ६.०३