पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिषष्टितमः पटलः । अनिवारितमन्नाद्यं दत्त्वा क्षेप्यो बलिनिशि श्रेष्ठादिस्नपनेनापि स्नपयित्वोपपत्तितः ॥ ४५ ॥ दक्षिणाश्च प्रदेयानि दत्त्वा पूजां प्रवर्तयेत् । लिङ्गे पाषण्डिचण्डालश्वादिस्पृष्टेऽभिचारकैः ॥ ४६॥ मन्त्रैर्युक्ते च पूर्वोक्तं गोसञ्चारादि कर्म यत् । सर्वं कृत्वाथ कोशं तु कृत्वा यज्ञतरूद्भवम् ॥ ४७ ॥ (घृ?कृ)तवार्यन्तसंस्थानं सुवृत्तं गोलकोपमम् । लिङ्गोपरि च तालोच्चं कृत्वा नरिन्ध्रमाहितम् ॥ ४८ ॥ व्यस्तैर्गव्यैः समस्तैश्च त्रिदिनं त्रिदिनं क्रमात् । कषायैरष्टमृद्भिश्च गन्धतीर्थादकैरपि ॥ ४९ ॥ व्योमव्यापिद्वयेशाँस्त्राद् ब्रह्मप्रासादतारकैः । मृत्युञ्जयेन मूलाङ्गै रुद्रैश्च पवमानकैः ।। ५० ।। आपूर्याथ जपेयुश्च एकविंशतिवासरान् । चतुर्दशा ( हा ) द्वा सप्त दोष गौरवयुक्तितः ॥ ५१ ॥ अष्ट + +++ ++ + + वा पतिते मृते । पञ्चगव्येन संप्रोक्ष्य कृत्वा पुण्याहवाचनम् ॥ ५२ ॥ प्रोक्तमन्त्रादिभिः प्राग्वज्जुहोत्य प्सुम तेंऽमये । गौरवानुगुणमाहुतिबाहुल्यं दक्षिणागौरवं चाप्यूयम् । तथा रजस्वला स्पर्श जुहोत्यशुचयेऽमये ॥ ५३ ॥ स्नपने वा प्रतिष्ठादावसमाप्ते तु कर्माण | यजमानो मूर्तिघरो गुरुर्वा संस्थितो यादे || ५४ ॥ तत्रापि गव्यपुण्याहकुम्भास्त्रयजनादनु । त्वं नो अग्न्यादितिसृभिः संहितास्त्रैश्च पूर्ववत् || १५ || हुत्वाथ गोहिरण्याद्यं दत्त्वा कर्म प्रवर्तयेत् । अन्नाद्यं ब्राह्मणादिभ्यः प्रदेयं स्यादवारितम् ॥ ५६ ॥ चतुर्थी (?) स्त्रपनादर्वाग् (भवने ? भन्ने) वा तोरणध्वजे। उक्तहोमादिविच्छेदे तत्राप्युक्तप्रकारतः ॥ ५७ ॥ १. 'त्वापवर्तितः २. 'ऊँ', ३. 'ना' क. 'गठः. ६०५