पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ ईशानशिवगुरुदेवपद्धतौ ब्रह्मादिकारणोपाधिनिर्मुक्तं चिद्धनं शिवम् । घ्यायंस्त्रिमात्रं चिन्मात्रप्रणवं वा धिया जपन् ॥ ४५ ॥ प्राणायामं प्रकुर्वीत न चिरात् सिद्धिमश्नुते । मूलाब्जात् कुण्डलिन्यास्तु ध्यायञ्च्छक्तिं विनिर्गताम् ॥ ४६ ॥ विद्युल्लेखोपमामूर्ध्वङ्गमामा व्योमपङ्कजा(न्? त्) । परमामृतनिःष्यन्दैः प्लाव्यमानां ततोऽपि हि ॥ ४७ ॥ निवृत्तां पुनरायान्तीं मूलाम्भोजं पुनः पुनः । सुषुम्नयोर्ध्वं गच्छन्तीममृतासारंवर्षिणीम् ॥ ४८ ॥ ध्यायञ्च्छक्ति परां सूक्ष्मां चिन्मात्र ( प्रणवं) तु वा । जपन् धिया यथापूर्वं प्राणानायम्य योगवित् ॥ ४९ ॥ योगसिद्धिमवाप्नोति नचिरान्नात्र संशयः । अथवा प्रणवाद्यां तु सप्तव्याहृतिपूर्विकाम् ॥ ५० ॥ गायत्रीं शिरसोपेतां त्रिः पठन् मनसा हृदि । व्योम्नि वा परमात्मानं सावित्रीं सूर्यमेव वा ॥ ५१ ॥ ध्यायन् प्रागुक्तमार्गेण पूरकादिक्रमेण तु । प्राणसंयमनं कुर्वन् योगी सिद्धिमवाप्नुयात् ॥ ५२ ॥ षड्भिर्द्वादशभिश्चाथ तथा षोडशभिः क्रमात् । मनोवाकर्मजानीह पातकानि विनाशयेत् ॥ ५३ ॥ प्राणायामस्ततश्चापि द्विगुणैस्त्रिगुणैरपि । अष्टोत्तरशतस्यापि(?)भ्रूणहत्यां च नाशयेत् || ५४ || अत्र याज्ञवल्क्यवसिष्ठौ- " अपि भ्रूणहनं मासात् पुनात्यहरहः कृतः । ऋतुयात् पुनात्येनं जन्मान्तरकृतादघात् || वत्सरादिह सर्वज्ञो ब्रह्मविच्चापि जायते । प्रस्वेदकम्पोत्थानानां जनना: कुंभकाः ( पुनः) |॥ कनिष्ठमध्य श्रेष्ठाः स्युः फलं तेषां च तादृशम् । प्राणायामैः क्रमाभ्यस्तैर्विजिताः स्युश्च वायवः ||