पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ ईशानशिवगुरुदेवपद्धतौ + + + + + + + + +++ + + भूतेषु ब्रह्मादीन् कारणेश्वरान् ॥ ६३ ॥ जान्वादिभूतशुद्ध्युक्तमार्गेण स्वस्वबीजतः । स्मृत्वा बुद्धिं तु तत्रैव प्रतीत्यन्तरवर्जिताम् ॥ ६४ ॥ संस्थाप्य प्राणसहितां धारणाभिश्च पञ्चभिः । त्रिभिस्त्रेिभिर्भवे + + ++++++++॥ ६५ ॥ ब्रह्मादीन् कारणेशांस्तु स्वैःस्वैः संयोज्य कारणैः | प्रणवाक्षासम्भेदात् झित्या धैर्मण्डलारैः ।। ६६ ।। निष्कले द्वादशान्त शिवे संयोज्य चिद्धने | तन्मयं च स्वमात्मानं गं सर्ववेदिना || ६७ ।। ++ + + + + 1 + + + + + + + + भाक् ॥ ६८ ॥ धारणाधिकारः । अथ ध्यान द्विधा प्रोक्तं सकलं निष्कलं तथा । साकारं सकलं ध्यानं निराकारं तु निष्कलम् ॥ ६९. ।। चतुर्भुजादिशुक्लादिद्वित्र्यक्षैकाननादिभिः । भिदैरिष्टसुखकारस्मरणं हृदयादिषु ॥ ७० ॥ साकारध्यानमुद्दिष्टं निराकारमथोच्यते । हृत्पद्मे व ध्रुवोर्मध्ये विन्द वा द्वादशान्तगे ॥ ७९ ॥ लैङ्गिकं परमं ज्योतिर्ध्यायेदङ्गुष्ठमात्रकम् । कदम्बगोलकाकारं भाभासितदिगन्तरम् । ७२ ॥ तस्मान्नीवारशूकाभं ज्योतिरू सुषुम्नया । निर्गतं द्वादशान्तस्थशिवेनाप्येकतां गतम् ॥ ७३ ॥ स्वदेहरोमकूपभ्यो निर्यज्ज्योतिशिखोज्ज्वलम् । विश्वमावृत्य तु व्याप्तं ध्यायेन्निश्चलमानसः ॥ ७४ ॥ ध्यानानामुत्तमं त्वेत योगश्चायं परो मतः । एवं सन्ततयुक्तात्मा योगी निर्धूतबन्धनः ॥ ७५ ॥ 'त' ख, पाठः