पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ संानरिषगुखदेवपद्तौ ` [कियापाबुः अर्धहीनः कनिष्ठः स्याद्‌ इृषभो रक्षणान्वितः । द्ररादध्यमुच्चो वा सपादद्धिगुणोच्छ्तिः ॥ ८२ ॥ मनोरमतराकारस्तवासीनो दृषभो भवेत्‌ । मोपुराणां तथा ठक्ष्म यथावंदथ कथ्यते" ॥ ८१ ॥ परतिवप्ं तु कतग्यं द्वरे रे उ गोपुरम्‌ ।

अत्न मयः-

“श्ुद्रार्पमध्यमुख्यानां चिष्ण्यानां खपरमाणतः । मूलप्रासादविस्तारे सप्ताष्टनवभगिक ॥ ददोकादश्चभागे च तत्तदेकांशहानितः । द्वारलोभादिविष्ताराद्‌- गोपुरं तद्‌ भवेत्‌ क्रमात्‌ ॥ षुद्ास्पकानां घान्नां स्यान्मानमेवं यथोदितम्‌ । मध्यानां मूलधाम्नस्तु व्यासे वेदेुमागिके ॥ ` षटूसपताष्टांशके वा स्याद्‌ भांगोनं गोपुरं एथक्‌ | विभगेकाडाम्ध च द्विभागं स्यात्‌ त्निमागिके ॥ चतुभौगे त्रिभागं तु पञांशे चतुरंशकम्‌ । दारशोभादोषिष्तारः श्रष्ठानां गोपुरे स्मृतः ॥ तङ्ग त गोपुराणां स्यात्‌ सप्तांश .रुद्रभागिकम्‌ । चतुरशे षडंशो पञ्चांरो सप्तभागिकम्‌ ॥ सत्तेस्तु चतुभागे नवभागीस्त॒ पञ्चके । दिगुणं वा यथाक्षख्यं द्वारायतनतुङ्गता ॥ गोपुरस्य तु विस्तारं त्रिभागादेकभागिकम्‌ । चतुभागेकमागं वा पञ्चभागे .द्विभागिकम्‌ ॥ निगमा गापरार्णा स्याद्‌ वप्रकुच्यस्य बाह्यतः मूलत साधं सत्रिप्रादं साधहसतद्वयं तु वा ॥ निर्दिष्टो द्वारविस्तारो गोपुराणां समासतः 1

अत्र पराशरः -- “तस्य षण्णवद्वादश्शमात्रवृद्धया पश्चसप्तनवहस्तान्तं द्वारं

भेदं एथक्‌ प्रथक्‌ श्चुदरे मध्ये परे स्यात्‌" इति ॥