पृष्ठम्:कादम्बरीकथासारः.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
श्री त्रिविक्रमविरचितः


नयामि यत्र ते कान्तस्तत्र त्वां कामकर्शिताम् ।
ग्रीष्मतापकृशां वृष्टिर्नदीमिव पयोनिधिम् ॥ २१ ॥

आनयाम्यहमत्रैव कामार्तायास्तव प्रियम् ।
दिवस्तपनतप्तया रजनीव निशाकरम् ॥ २२ ॥

अगादि गतीजा भूयस्तरलिकामिनि ।
नय कान्तसमीपं मां चित्रलेखा यथोर्वशीम् ॥ २३ ॥

पुण्डरीकमदृष्टाऽहं न जीवामीन्दुपीडिता।
सन्दष्ट कृष्णसर्पण बाय जाङ्गलकं यथा ॥ २४ ॥

मातरं पितरं वाऽपि जीवितं चापि चञ्चलम् ।
पुण्डरीककृते सर्वं त्यजेयं नात्र संशयः ॥ २५ ॥

अदृष्टाऽहं महाभागं न शक्तेभ्यासितुं क्षणम् ।।
अतिकदर्परूपं ते रम्भैव नलकूबरम् ॥ २६ ॥

इति निश्चितधीस्तस्मायुण्डरीकदिदृक्षया।
अद्रिकूटान्मयूरीव प्रासादानादवातरम् ॥ २७ ।।

दक्षिणं मे वि धवशादस्पन्दत विलोचनम् ।
नलिन्या मीनसंक्षोभात् स्पन्दमानमिवाम्बुजम् ॥ २८ ॥

दुर्निमितेन तेनामा 1मम काममवेपत ।
नभस्वतेव तरले वयसि प्रथमा विधुः ॥ २९ ॥

पुण्डरीकमहं द्रष्टुमग तरलिकान्विता ।
सचित्रलेखा कामा बुधात्मजमिवोर्वशी ॥ ३० ॥


1. सूबा धाम इति मातृका ।


२४. जालिकः विषधेयः ।