पृष्ठम्:कादम्बरीकथासारः.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
कादम्बरीकथासारः

पुण्डरीकं समालोक्थ मदरं गतजीवितम् ।
अस्फुरं शोकसन्तप्त शफरीव ठूत यत् ॥ ५२ ॥

पुण्डरीकेति नमोल बाष्पगद्गदया गिरा ।
नाशकं साश्रुनयना भाषितुं न च वीक्षितुम् ॥ ५३ ॥

हरलत दोभ्यमाहत्योरःसबै मुहुः ।
मुक्तकण्ठं समाक्रन्दं 1करिणीवावपातगण ॥ ५१ ॥

पुण्डरीकमुखे दृष्ट शतानीव सरोरुहर।
मतेव लजां सन्यज्य शोणं पर्यदेयम् ॥ ५५ ॥

विलम्बिताहमस्मीति कोपक्कि मौनमाश्रितः ।
क्षम्यतामपराधो मे नाथ! बङ्गोऽयमञ्जलिः ॥ ५६ ॥

उत्तिष्ठ गाढमालिङ्गय परितापमपाकुरु ।
जातुषीपुत्रिकेवाहं विलीये विरहाग्निना ।। ५७ ।।

वत्रादपि कठोरै हा कान्त! चित्तमिदं मम ।
परासु त्वां समालोक्य शतधा दलितं न यत् ॥ ५८ ॥

आभिजात्यं वर्धमं वृतं लजां विहाय च ।
द्रष्टुकामां कथं दासीं मामनाट्टच्छय गच्छसि ॥ ५९ ॥

दर्शयित्वैव मां बाणैस्त्वां हन्ति कुसुमायुधः ।
दीपकं स्थापयित्वाने मृगयुर्हरिणं यथा ॥ ६० ॥

मद्वियोगासहिष्णुस्त्वं कान्त ! पञ्चत्वमागतः ।
अहमद्यपि जीवामि हा हन्त कटिः स्त्रियः ॥ ६१ ॥


1. करिणी चापपातद् ! इति मातृका।।


५. जातु षपुत्रिका=उठम्नश्च