पृष्ठम्:कादम्बरीकथासारः.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
कादम्बरीकथासारः


कुमुद्वतीषन्द्रिकयेरिवेन्द्रौ
1तयोरिवेन्दोरितरेतरेण।
साधारणा नः प्रणयप्रवृत्ति
रिस्येवमाभाष्य नृपः प्रतस्थे ।। ६ ।।

आगोपुराघाट्भुवोऽनुराग
सखीभिरन्तः पुरचारिकाभिः ।
अनुद्घोऽभून्नरनाथसूनुः
भनिधिः कलानामिव कृत्तिकाभिः ॥ ७ ॥ ।

अच्छोदतीरे स्थितिमेयिवांस
माधीनमध्यानमसौ विरुद्ध्य ।
2अनाथदीन दिवसावसाने
प्रेजेश्वरः सैन्यनिवेशमाप ।। ८ ॥

जनाः समुदीर्णमहःप्रभावा
दधृष्यमालक्ष्यमुचप्रसादाः ।
उपप्लवन्मुक्तमिवांशुमन
ननन्दुरालय नरेन्द्रसूनुम् ।। ९ ।।

स विन्नरद्वन्द्वविलोकनादि
कादम्बरीदर्शनकौतुकतम् ।
शेसंधारित्रं स्यमभूतपूर्व
द्वित्राण मित्राय दिनान्यनैषीत् ॥ १० ॥


1. तयोरिबेन्दं इतरेसरेण इति मतृष्ठ ! 2. :न;&थमत मातृक ।।


६. अयं लोकः एवमपि पठतु शक्यते :-
  :कुमुद्वतीच-द्रकयोरिवेन्द्रस्योरिवेदवितरेतरेण ।

७. आघाटभूः सीमाप्रदेशः