पृष्ठम्:कादम्बरीकथासारः.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
कादम्बरीकथासारः


कथं हिमानीकलुषामपश्य
दर्शाययेन्दोरिव राजसूर्यः ॥ १६ ॥

सन्तापतः क्षाममपि प्रकामं
तस्या वपुर्मङ्गलमात्रभूपम् ।

संस्कारवद्रलमिव प्रभाभि
विशेषदृश्य नृपतेर्बभूव ॥ १७ ॥

म्लायन्मुखाब्ज बिसभङ्गभूष
मागण्डलम्बालकमाकुलाक्षम् ।
स्रस्तां समुद्यत्परितापमस्या
गणतं दृशोः संबननं बभूव ॥ १८ ॥

तैरुपयैरपि सन्त्ववाक्यैः
सखीजनानां विनयानुयैः ।
सन्तापशान्ति प्रतिपाल्य तस्याः
स तत्र कांश्चिदिवसाननैषीत् ॥ १९ ॥

सपत्रलेखां सविधे निवेश्य
वियोगर्भारोरगमप्रियायाः ।
अहल्येयं प्रवसन्पन्नः
विषं स्वकीयामिव दीपिकायाम् ॥ २०

विचित्रकूटादथ हेमकूटा
द्विनिर्गतः प्रणसमां विहाय ।

१८. संबनने वाकिया ।
१९. अप्र वधेः प्रमादात , द्विरं लिखिो यते भातृश्रयाम् यस्मात् तेन
कमेण भर्गान्ते अर्धभागोऽवशिष्येत इत आरभ्य प्रतिलछमन्वयो बाध्येत च, अत. सः अस्मभिरपनीतः ।