पृष्ठम्:कादम्बरीकथासारः.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
श्री त्रिविक्रमविरचितः


तेनानुभूतान्यतिदुःसहानि
जन्मान्तराणीव दशान्तरणि ।
सञ्चिन्तयन्नमविना कृतानि
धीरोऽपि पर्यश्रकुमारः ॥ ५९ ॥

विद्या च सा ज्ञानमभङ्गुरं त
1द्रण च ते सैव कृतज्ञता च।
मयि स्थिरनेम्णि विनैव हेतु
2मभूतपूर्व कथमेवमासीत् ॥ ६० ॥

इत्थं विषादेन विलप्य कामं
तत्रैव नीत्वा रजनीं कुमारः ।
प्रातः प्रयाणोन्मुखराजलोकः
पुरीं विशालं पुनराससाद ॥ ६१ ॥

इति विपदि निमनो दूरसंस्थे कुमारः
सुहृदि 3गतमनस्कः सेव्यन्दानुयातः ।
प्रहगणपरि4वीतो क्षीणकान्तिदिनादैौ
विधुरिव चरमादिं राजधानीं जगाम ॥ ६२ ॥

इति श्रीमत्सकलविधाधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजरजस्नोः श्रीत्रिविक्रमस्य कृते।
कादम्बरीकथासारसंग्रहाख्ये कव्ये
द्वादशः सर्गः ।


1. दुगुणा च इति मतृ। । 2. प्रसप्तषपूता इति मतृ । 3. शतमनस्के सैम्पशून्दारयातः इति मातृका । 4. परिपीते इति मतु ।