पृष्ठम्:कादम्बरीकथासारः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥कदम्बरीकथासारः॥

पद्मकेसरगैशन पझिनीं पझविष्टम् ।
पद्मां पद्ममुखीं वन्दे पझनाभकुटुम्बनीम् ॥ ११ ॥
द्राक्षाषकमनोहरा सुमनसां चेतश्चमत्कारिणी
पीयूद्धर्विणी श्रयोरानन्दनाडि-धन ।
सर्वालङ्कतशालिनी कवयितुः कमपि शिक्षावतो
वैदर्भा जयति प्रसाद' धुरा क्षोदक्षमा भारती ॥ १२ ॥
पञ्चनिशितधारा बुद्धित्रस्चप्रभावः
कति कति न मद्दक्षः पण्डिकाः कुत्र सन्ति ।
अभिनत्रमधुधारः शुद्धबाणविला |
इह जगतिं कवीन्द्रः पञ्चषाः प्राञ्जय एव ।। १३ ॥
श्रीकालिदासादिमहाकवीनां
काव्यं सतां श्रोत्रसुधापत्रहम् ।
श्रुत्वा सरुजो रसभायै
को वा प्रघःधं कुरुते प्रबुद्धः ॥ १४ ॥
'तथाप्यहं देशिकनायकस्य
दयानिधेः केवलमन्नर्थे ।
कर्तुं प्रवृत्तोऽस्मि पुनः प्रबन्ध
कवित्रपाघ्राज्यभवन्न गयोत् ॥ १५ ॥
गुरोः कटाक्षपातेन वक्तुमीशे जङोऽप्यहम् । ।
कलानिधेः करस्पर्शादइनोऽपि द्रवन्ति हि ॥ १६ ॥


1. ताप्यहमिति मातु ।

2. दामनोऽपीति मतु।