पृष्ठम्:कादम्बरीकथासारः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री त्रिविक्रमविरचितः॥

काव्यं गद्यमयं हृञ्च पञ्चचन्धेन निर्मितम् ।
क्षीरमातवनेनेव यास्यस्येव रसान्तरम् ॥ १७ ॥


आसीत्सर्वगुणोपेतः शूदको नाम भूपतिः ।
गन्धर्वैभवीता यकीतिस्त्रिदशालये ॥ १ ॥
उचण्डबाहुदण्डेन रिपुलोतन्निगूडुना।।
देवान् पूजयत नित्यं येन लोको जिनावुभौ ॥ २ ॥
यस्मिन् पालयति क्षोणीं क्षपितशतिमण्डले ।
प्रजानामभवन्नून गजमेधेष्ववग्रहः ।। ३ ।।
भुजगेन्द्रोपमेयेन भुजेन महता चिरम् ।
अधशासमहीपालः क्षितिमबुधिमेखलाम् ॥ ४ ॥
वेत्रवय परिगता तस्यासीद्धरणीपतेः ।
विदिशानम नगरी शक्रःयेवमरावती ॥ ५ ॥
आभिजयवयोवृत्तविद्याशीलसनैः सह ।
रममाणो नृपसुतैः कंचिरकालं निनाय सः ॥ ६ ॥
रुपशीलानुरूपेषु 'बरदारेषु सस्वपि ।
यूनस्तस्य महीभर्तुः भोगे द्देष इवाभवत् ॥ ७॥
अथैकदा महीपालो भगत्रयुदिते रवौ।
विधिं समष्य 'साध्यं च सर्वाभरणभूषितः ॥ ८ ॥


१५. तते पयसि दध्यानयनमातश्वनम् । तोयं क्षीरमातङनेन दधिभावापनमभ्य

देवरसान्तरमुदयति तदुदयर्थः । अयग्रहोऽनष्टरञ्कुशश्च ।


1, परदारेषु इति मातृछ। 2. साथं इति मातृषु ।