पृष्ठम्:कादम्बरीकथासारः.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

मृगेन्द्रमिलमातङ्गकुम्भमुक्तासमाने च ।
पकदाडमबीजानि स्खण्डितानि मया विभो! ॥ ६२॥

'तुल्यानि नलिनीपत्रैः स्वादंशि स्वेच्छया मया ।
दलितानि महीपाल ! प्राचीनामलकानि च ॥ ६३ ॥

देव! किं बहुना देव्यो भोज्यैः पदविवैध माम् ।
सादरैरुपचौध सुचिरं पर्यतोषयन् ॥ । ६४ ॥

कस्मिन् देशे भवान् जातः ? केन नामाथवा कृतम् ?
कथं शास्त्रेषु चाभ्यासः ? कुतः सम्पादिताः कलाः ? ॥ ६५॥

छन्नः कश्चिनिवसति किं विहङ्गमवेषभाक् ?
अथवा किंनु शापोऽयं? उत जन्मान्तरस्मृतिः ? ॥ ६६ ॥

कियत् वयः ? कुतो जन्म? कथं पञ्जरबन्धनम् ?
मातङ्गकन्यकहस्तं सम्प्राप्तः केन हेतुना ? ॥ ६७ ॥

चरितमखिललोकैः स्तूयमानं त्वदीयं
निखिलमपि नितान्तं श्रोतुमिच्छामि सोऽहम् ।
तदिदमिह ममाचक्ष्वादिमध्यावसाना
दिवि पतगपतिं तं पार्थिवो व्याजहार ॥ ६८ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्धिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृतौ कादम्बरी । कथासारसङ्हाख्ये काये प्रथमः ।

सर्गः समाप्तः ।


६२. मुकान र सम्मृत्वात् पहुदडमबीजसाश्यम् ।


1. वि - इति मातृ ।

2, ..... पनैः स्वादंशि इति मातृ । •