पृष्ठम्:कादम्बरीकथासारः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६

श्री त्रिविक्रमविरचितः

सकर्दमामादिमकालदन्ष्ट्र
भुभां परित्यज्य भृशं कठोराम् ।
चिराय रेमे यशसावदात
मध्यास्य यदोशिखरं 'धरित्री ॥ ७० ॥

रक्ताक्कलिश्रेणिमनज्ञपत्र
नखप्रभानेसरयुक्तम् ।
उत्तंसयन्ति स्म विपक्षभूषा

यत्पादपने प्रणतैः शिरोनिः ॥ ७१ ॥
आयोधने यस्य कृपाणी
ललाधिकप्ठं रुरुचे रिणम् ।
पतिंवराणां सुरसुन्दरीणां

स्वयंवरेन्दीवरमालिकेव ॥ ७२ ॥
श्यामासियष्टिस्समरे दधाना
छायाच्छलाच्छात्रवमातपत्रम् ।
कृकोद्यमा यस्य जयाय रेजे
कालीव सन्नद्ध'करोटिमाला ॥ ७३ ॥

कृपाणिका यस्य रणे विधूता
भुजेन रलाङ्गदभूषणेन ।
पराक्रमं दुष्पसहं विलोक्य
लाघाशिरःकम्पवतीव रेजे ॥ ७४ ॥


क. धरित्रम् इति मातृका । ४. श्रोणि इति मातृका ।। 3. करोदि इति मतृक ।