पृष्ठम्:कादम्बरीकथासारः.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
कादम्बरीकथासारः

            
समस्तरक्षासहितपुतजन्मोत्सवोत्तरम् ।
विवेश शुकनासेन सूतिकासदनं नृपः ।। ६१ ।।

ददर्श दयिनस्सङ्गशयनं पुत्रमीश्वरः ।
दिवसो अलमादित्यं प्राचीमूलतं यथा ॥ ६२ ॥

सतृष्ण इव पुत्रस्य मुखमयजमलम् ।
निर्निमेषेण नेत्रेण नितरां नृपतिः फ्मै ॥ ६३ ॥

अवलोक्य मुस्खे सूनोरविन्दायतेक्षणम् ।
पितृणां बन्धनान्मुक्तः प्रेमबन्धमवाप सः ॥ ६४ ॥

जयन्तेनेव देवेन्द्रे षष्टुंखेनेव शङ्करम् ।
आमान तेन पुत्रेण पुतन्तममंस्त सः ।। ६५ ।।

नेत्रेण शुकनासोऽथ निश्चलस्निग्धपक्ष्मणा ।
कुमारं प्रयवयवं विलोक्यनृपमब्रवीत् ॥ ६६ ॥

शङ्कमस्मरथाब्जपूर्णकुंभध्वजाकिौ ।
सुभगं पश्य भूपाल ! पाणी पल्लवकोमलौ ॥ ६७ ॥

लक्षणैर्देव! सम्पन्नः कुमारोऽयमनुत्तमैः।
भोक्ष्यतेऽष्टादशद्वीपामेकच्छलां वसुन्धराम् ॥ ६८ ॥

शुकनासे बदत्येवं प्रहृष्टः कोऽपि पूरुषः।
व्यज्ञापयन्महीपतं प्रणिम्य च पादयोः ॥ ६९ ॥

मनोरमायां ब्राह्मण्यां शुक्लासस्य धीमतः।
आमद इव मह्यमद्य जातः सुतो नृपः ॥ ७० ॥

एवमाकर्यं तद्वाक्यममृतद्रक्सोदरः ।
परं हृषितमासीजदनमाशु महीभुजः ॥ ७१ ॥