पृष्ठम्:कादम्बरीकथासारः.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः सर्गः

    
मातुर्मनोरथेनैव स्नेहेन जनकस्य च ।
भयेन सह शणामथ संववृधे सुतः ॥ १ ॥

प्रशस्तमे दिवसे सूनोः स्वविभवोचितम् ।
राजा प्रकृतिभिः साचे चक्रे चौलं यथाविधि ।। २

कुमारस्य ततो राजा विद्यागृहमुदारधीः।
बहिर्नगरमुत्साल्मनुसिप्रमकारयत् ॥ ३ ॥

विद्याविनयशालिभ्यो गुरुभ्यः शोभने दिने ।
अर्पयामास राजा तं वैशम्पायनपूर्वकम् ॥ ४ ॥

1पञ्चाशदक्षरमयीं मातृकां मन्त्ररूपिणीम् ।
चन्द्रापीडो गुरुमुखाद्ववेद विनयान्वितः ॥ ५ ॥

चतुर्दशसु विद्यासु चतुःषष्ट्यां कलासु च ।
प्रतिष्ठां परमां लेभे लक्ष्यलक्षणयोश्च सः ॥ ६ ॥

कुशप्रतीक्ष्णया बुद्धया गुरौ भक्त्यनृपात्मजः।
पदवाक्यप्रमाणेषु परं पारङ्गतोऽभवत् ॥ ७ ॥

चलणे कक्ष्यया बध्वा चण्डिकामभिवाद्य च ।
पुरस्कृत्य गुरोराज्ञामस्त्रयोम्यां चकार सः ॥ ८ ॥

मरीचिकां विवेदासौ तथा वैतालिकीमापि
अङ्गीचकार भूपालीमपि भृङ्गिमतं तथा ॥ ९ ॥

1. पशदशाक्षर इति मतृका । १. नजारमजः इति मातृका