पृष्ठम्:कादम्बरीकथासारः.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
कादम्बरीकथासारः

हारं हासं च नीहारं 1घनसारं निशाकरम् ।
स्वदेहप्रभया कमै न्यक्कुर्वाणामिवस्थिताम् ॥ ६९ ॥

श्लथमूलशिलसन्धेः पौलस्त्यभुजपीडनात् ।
कैलासस्य परिभ्रष्टां मूर्ता श्रियमिवश्रिताम् ॥ ७० ॥

स्रष्टुः सकललोकानां प्रभावादादिवेधसः ।
सप्तलोकमरिश्रान्त्या श्चन्तां कीर्तिमिवापराम् ॥ ७१ ॥

निधलबद्ल्क्ष्येण निर्निमेषेण चक्षुषा ।
तामेव दिव्यवनितां पुनपुनरुदैक्ष्यत ॥ ७२ ॥

का त्वं किं नाम का जातिः किमर्थं तपसि स्थिता ।
इत्येवमेनां प्रक्ष्यामि 2यावरवं नोत्पतिष्यति ॥ ७३ ॥

इति संचिन्त्य सहसा तस्मिन्स्फटिकमण्टपे ।
तस्थौ स्तंभं समाश्रित्य गीतान्तं परिपाल्य सः ॥ ७४ ॥

ततो मूकीभवीणा शान्तालिवि पद्मिनी ।
सोदतिष्ठन्नमस्कर्तुं प्राञ्जलिः परमेश्वरम् ॥ ७५ ॥

अञ्जलिं मूर्त्ति कुर्वाणा वीणागर्भितमीश्वरम् ।
ववन्दे भक्तिपूर्वं सा पचाङ्ग (स्ट)ष्टभूतलम् ॥ ७६ ॥

प्रसन्नमलया दृष्ट्या परिवृत्त्यावलोक्य च ।
प्रीतिपूर्वे नरेन्द्राय स्वागतं व्याजहार सा ॥ ७७ ॥

मदीयमाश्रमं प्राप्य झीष्वातिथिस"क्रयाम् ।
इत्यातिथेयी व्याहार्षीत्प्रीता तं प्रियदर्शनम् ॥ ७८ ॥


1. तारं हरे इति मातृका ॥ 2. यावद्य वनयतिष्यतीति मतृका ।।


०६. ब' णगर्मितसित अंजलिविशेषणम् ।