पृष्ठम्:कादम्बरीकथासारः.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
कादम्बरीकथासारः

अतिक्रान्ते तु दशमे दिवसे कृतमङ्गले।
महाश्वेतेति मे नाम यथार्थमकरेत् गुरु ॥ ४२ ॥

साऽहं पितृगृहे मैौभ्यादज्ञातमुखदुःखधीः ।।
अतिनीतवती बाल्यं विचेवे न्द्रयकं मुखम् ॥ ४३ ॥

कान्तिवारिधिपूर्णेन्दु माद्यत्पश्चेन्द्रियासवम् ।
विलासदर्शनाचार्य ततो यौवनमाश्रिता ।। ४४ ॥

एकदा जगदानन्दकरी मित्रं मनभुवः ।
केसरप्रसवामोदवासिताखिलदिङ्खः ॥ ४५ ॥

अशोकताडना 1क्रन्दन्मानिनी मणिनूपुरः ।
पञ्चेषुशरशीकारसंत्रस्तपथिकाङ्गनः ।। ४६ ।।

पुस्लीवल्कलालापकन्दर्पजनकाहलः ।
श्रीमपुष्पाकरो मासः प्रादुरासीन्मनोहरः ॥ ४७ ॥

सरोजचषकान्तस्थं मधु पर् मधुव्रती ।
सर्पतिलुब्धा सस्नेहमाजुहाव मधुव्रतम् ।। ४८ ॥

ओप्टैरिवाम्बुजदलैर्दर्शनैरिव केसरैः ।
केशैरिव बभुर्भनलिन्योऽब्जैर्मुखरिख ॥ ४९ ॥

मदपङ्कममानिपक्षी पझकोटरात् ।
उत्तारयितुमात्मानमुच्चुकूज भिया पतिम् ॥ ५० ॥

भावसूचित सिद्धान्तद्वन्द्वमेलनकारिषु ।
मधुमासदिनेष्वेवं प्रवृत्तेषु शनैः शनैः ॥ ५१ ॥


1. क्रन्दमननी इति मतृका। । 2. सितं द्वन्द्व इति शतृ #। ।


४८. सपीतिज्ञ२ध मइपानझुन्ध ।