पृष्ठम्:कादम्बरीकथासारः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
कादम्बरीकथासारः

कपिञ्जलाभिधानेन सख्या सह समागतम् ।
चक्षुःप्रीतिक कथुिवानं मुनिमैक्षिषि ॥ ६२ ॥

यस्मिन्नवयवे तस्य दृष्टिर्निपतिता मम ।
लावण्यपङ्गलराव नान्यत्र चलितुं क्षमा ।। ६३ ।।

अवतंसीकृतां तन वसन्तश्रम्मितोपमाम् ।
अदृष्टपूर्वामद्राक्षी दिव्यां कुसुममञ्जरीम् ।। ६४ ।।

अस्याः कुसुममञ्जर्याः प्रायः परिमलेक्षयम् ।
इति बुध्वा च सोत्कण्ठं पश्यन्ती तमचिन्तयम् ।। ६५ ।।

अहो विधातुर्मधुरा रूपनिर्माणचातुरी ।
इद प्रथमदृष्टायें यथे स्पृह्यतं मनः ।। ६६ !

अमृतं वाऽमृतांचें वा यदि वा मादनं मधु ।
अम्य सृष्टिबिवौ हरौ विधाता विमुपाददे ।। ६७ ।।

इति सञ्चिनयर्स मां अनार्यः पूर्णयौवनाम् ।
स्मरः परवश चके मधुर्मधुकरमिव ॥ ६८ ॥

रागेण किं किं कामेन किं वा नद्वपसम्पदा ।
सक्तमासीदिदं चेतः तस्मिन्सङ्गनिषेविनि ॥ ६९ ॥

उत्क्षिप्य नीयमानेव लोलैतत्पार्श्वमिन्द्रियैः ।
पुरस्तात्कृप्यमाणव मूढन हृदयेन च । ॥ ७० ॥

पृष्टतः प्रेष्यमाणव क्रूरेण कुसुमेषुणा।
आत्मानमात्मनोदृढं नाशक तस्य सन्निधे ।। ७१ ।।


1. चैतन्मन्निदे मातृक