पृष्ठम्:कादम्बरीकथासारः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
श्री त्रिविक्रमविरचितः

क्षालितेवागलरज़ तनो घर्माम्बुबिन्दुभिः
स्मरनाराचवित्रैव गात्रयष्टिरकम्पत ॥ ७२ ॥

अज्ञातरतितन्त्रेऽस्मिञ्जने निक्षिपताद्य माम् ।
किमनार्येण कामेन लब्धं स्यादित्यचिन्तयम् ॥ ७३ ।।

अय मेयवधां यावद्वृषस्यन्तीं ने वेति माम् ।
यावत्सचेतना चास्मि तावच्छेयोऽपसर्पणम् ॥ ७४ ॥

तथाऽपि सर्वपूज्येयं जातिरित्यवधार्य च ।
तष्ठिरज्वाकृष्टेव तत्सन्निधिमुपागमम् ॥ ७५ ॥

असविस्रस्तधम्मिल्लमालोलमणिकुण्डलम् ।
सामिच्युतवतेसाब्जं युवानं तमवदिषि ॥ ७६ ॥

प्रणामपूर्व मुनिमेत्यचान्य-
1पृच्छमयन्नितकामचेष्टम् ।
अय युवा कस्य तपोधनस्य
पुत्रोऽस्य किं नाम गुणानुरूपम् ॥ ७७ ॥

आरोपिता श्रोत्रमनेन यूना
नितान्सनिष्यन्दमर्दधारा ।
आसक्तभृन्ना कलिका। द्रमस्य
किं नामधेयस्य सुगन्धिरेषा ।। ७८ ।।

एवं बदन्तीमनुरागपूर्व
मालोक्य मां सादरमब्रवीत्सः ।


1. मपृष्टमर्थ ऊतकम-४ मिति मातृका ।।


७. धृधस्यक्ष = कामुक • धृषस्य तु कामुकीं ’ इत्यमरः