पृष्ठम्:कादम्बरीकथासारः.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
श्री त्रिविक्रमविरचितः

अकात्समादाय कुमारमेनं
प्रादाप्रियाय प्रियदर्शनं सा ॥ ८४ ॥

तास्तः क्रियाः शैशवकालयोग्या
बिधाय विद्यानिधिरागमोक्ताः ।
स पुण्डरीकप्रभवं कुमारं
नान्नऽपि चक्रे किल पुण्डरीकम् ॥ ८५ ॥

ततोयमेवंसुविभसन्धि
साम्राज्यसंहासनमात्मयोनेः ।
आनन्दयित्रीमबलाजनाना
1मासेदिवान् यौवनराज्यलक्ष्मीम् ॥ ८६ ।।

इयं हि बाला कलिका समुद्र
जातस्य मन्दारमहीरुहस्य ।
उद्भिन्नचूतद्रुममप्यरण्यं
यत्सौरभादुच्चलितद्विरेफम् ॥ ८७ ॥

साथै मया स्वर्गपथेन नन्तुं
कैलासनाथं सहसा व्रजन्तम् ।
मध्येपथं नन्दनदेवतैर्ने
दृष्टा ननाम प्रतिपत्तिपूर्वम् ॥ ८८ ॥

निर्बन्धपूर्वं वनदेवता सा
बद्धाञ्जलिः प्रश्रयनम्रमैौलिः ।


1. मासदते इस मातृका ।


८४. अक्कत , = उत्सङ्ग । त् :