पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 17 on 8 उदरे संक्रान्ता प्रांतमा यस्य, द्विगुणायमानः आयतः कुन्तलकलापः (केशकलापः) यस्य द्विगुणायमान is pr. p. of द्विगुणायते, a denominative verb from द्वगुण, इव meaning द्विगुणः आचरति P. 27 1. 17-p. 28 1. 2. अथ तारापीडः प्रत्युवाचनिर्भर..स्वरेण with a voice full of great affection, that resembled the bhunder of a cloud that was deep (or low मन्थर) on account of the weight of water. जलधरस्य इव ध्वनिर्यस्य सम्भावित •.प्रणामम् who made a bow to शुकनास ( संभावित शुकनासाय प्रणामः येन ) हठात् forcibly• पादपीठे footstool. अपरिस..स्पृहेण whose longing to see (laim) did not come to an end ( was not satisfied). अपरिसमाप्ता अवलोकने स्पृहा यस्य उपारूढं प्राप्तं यद् यौवनं तस्य भर संपत्तिः तेन अभिरामतराणि मनोहरतराणि. अङ्गप्रत्यङ्गानि limbs, great and small (lit. organs and suborgans). पश्येय...समुद्भिन्ना the principal sentence is पश्य, इयम् आयुष्मतश् चन्द्रापीडस्य...श्मश्रुराजिलेखा -see, here is the line of the beard (श्मश्रु) of चन्द्रापीड appearing all round (on his face). उत्सर्पिणी ..शिखरिणः as if it were the spreading (उत्सर्पिणी ) lustre of the large Sapphires on a moun tain of gold. चन्द्रापीडs complexion was bright like gold and his dark beard appeared like the lustre of sapphires. उत्सर्पिणी applies to इमझुराजिलेख alsoगण्ड..द्विपस्य as if it were the streak of the ichor of an excellent elephant, that ( मदलेखा ) brightens his temः ples. गण्ड० with इमझु...लेखा means that appears brightly on his broad cheeks.’ गण्डमण्डलं उद्भासयतीति. A गन्धद्विप is an elephant whose possession ensures victory by putting to fight the clephants of the enemy. ‘यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः। स वै गन्धगजो नाम नृपतेर्विजयावहः'. उपहित...चन्द्रमसः that is as it were the beauty । (छाया) of the spot (लक्ष्मन्) on the moon, that (छाया ) bring about the excellence (परभागः) of the moon. उपहितः (जनितः कान्तिपतेः चन्द्रमसः परभागः (गुणोत्कर्षः) यया ‘परभागो गुणोत्कर्षः. Nex. plains ‘उपहितः आच्छादितः कान्तिपतिना सूर्येण परभागो गुणोत्कषों यस्या'. But bhis does not yield a good sense. लक्ष्मणः छाया (कान्ति) छाया सूर्यप्रभा कान्तिः प्रतिबिम्बमनातपः’ इत्यमरः. Compare for the idea ‘मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति’ शाकुन्तल I. चन्द्रापीडs face was fair like the moon and his beard was like the spot on the moon. विकास as if it were a line of bees (hovering ) over a bed of lobuses, that (line) is waiting for the beauty of the expanding (of the lotuscs ) . His face was like a कमल and the dark beard look ed like a row of bees. रूपा...वर्तिका a pendil (वर्तिका) of black paint for unfolding the picture of his (handsome) form. आलेख्यं (चित्रं ) तस्य उन्मीलने (उदासने ) कालाञ्जनस्य वर्तिका. तारुण्य श्यामिका which was the deep (उत्तान ) blue colour of the cloud in the form of vigorous youth. तारुण्यस्य भरः एव जलधरः तस्य उत्ताना ,