पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 19B । The meaning of this latter is: the messenger would have reached उज्जयिनी just after' चन्द्रापीड, who would in that case have had to resume his journey again back to अच्छोदAr. ‘संवादकः वृत्तान्तकथक सन्देशहरः। तदेकं तावत् तस्य कारणमेकं तावत् । यत्तच्छब्दयोरव्ययरूपम् । तदिति पटी । गच्छतो देवस्य अन्तरा मार्गमध्ये न परापतत्येव त्वया न सङ्गच्छते इत्यर्थः। अपरमपि अन्यत् कारण तु उज्जयिनीं चिरात् प्रविष्टस्य पुनरागमनक्लेशो मा भूदिति'. छेशोऽभूत् is a misprint for चेशो भूत् . The augment of the imperfect and aorist is dropped with the particle मा according पा. VT. 4. 14 “न माङ्योगे'. P. 89 1. 10–p. 40 1. 18. चन्द्रापीडस्य तु•••तेन कृतम् अनुप्रेक्ष णीयम् not to be thought of. युगपत् qc. at one and the same time ‘तदा तदानीं युगपदेकदा सर्वदा सदा' इत्यमरः, उद्ग...हृदयस्य whose heart was overwhelmed (आक्रान्त ) by dधुjection (उद्वेग ) and amaze ment८ वनवासः एव एकं शरणं यस्मिन् in which a forest residence is ४. e. appears to him to be ) the sole refuge. mistake. तातप्रसादात् =तारापीडस्य प्रसादात्. तमपि = वैशम्पायनमपि. चरणतले लुठिताः चूडामणयः येषाम् whose crestjewels roll on his (वै०१३) feet. This means—the princes who wait upon me must not be the cause of his वैराग्यas they honour him as much as myself. ममेव हीयते nothing is vanting to him also as to me as regards all sorts of enjoyments (that he obtains ) even more than he can desire. इच्छायाः अधिकेषु that exceed oven desiro. हीयते pos8¢ve pr. of हा to abandon, 3rd cornj. P. विहन्यते is disobeyed. सोऽपि...करोत्येव he also shows favours (to servants and dependants). स्पृहा strong desire, envy, covetousness (for the luxurics he possesses). अपि आगच्छन् तनयनेहो...भावितः was he not, when coming, honoured with kindness ( सौहार्द ) worthy of the affection for a son. अपि intro. duces a question here. ‘गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः सुहृदो भावः सौहार्दम्. विनया -च्छुना desirous of (seeing) more modesty ( on वैशम्पायन’s part ) तातेन refers to तारापीड. Ar . reads ‘तात- शुकनासेन'. तत्रापि विरमेहा—the principal clause ends with ०दुर्ललितो वा and the relative clanse begins with यो जन्मनः प्रभृति etc, even if that were the case (४. e. if something painful was said by शुकनास or even if he were bcaten). अलेहलः without affection. पिशुनस्वभाव= खलस्वभावः of wicked disposition. ‘पिशुनौ खलसूचकौ ’ इत्यमर. गुरुजनाभक्तः not devoted to his clders. गुणानाम् उपादानं ( ग्रहणं ) तस्मिन् विमुखः (पराङ्युखः. तरलचित्तः चथलहृदयः यकिचनकारी doing anything whatever; hence, doing a rash act, यः कश्चिदिव प्रकृतिः of a mean naturc like some ordinary personआढ्य..र्वतः vain by the fact of this being the son of a riah man आद्यस्य पुत्र 17