पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 201 with filaments (किञ्जल्कः) and pieces of lotus leaves, and that !{mud) was bristling (दन्तुर) with pieces (च्छेदः) of lotus stalks that were cut (उखुटित) by the stirring up (विलोडितं, of the lake) at their will ( by the elephants). We should read विलोडितोऽटित०. किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः. अरविन्ददलानां शकलैः किञ्जल्कैश्च विच्छुरितम्. इच्छया विलोडितं (मथनं ) तेन उक्षुटितानि विसकाण्डानि तेषां छेदाः तैः दन्तुरम्. ‘दन्तुरस्तून्नतरदे तथोन्नतनते त्रिपु' मेदिनी. दन्तुर uneven, undulated. रक्त वलीषु when the borders (उपान्तः) of the cheeks of young women bore the appearance (कान्ति ) of red lotuses, when rows of the drops of perspiration (घर्मजलं ) were shining resembling the powder of crushed pearls . रक्ततामरसस्य इव कान्तिः येषाम्. दलितानां मुक्तानां क्षोदः तं अनुकरोतीति. घर्मः heat. The cheeks became flushed on account of the heat. स्मर्यं...हृदयेषु when the moonlight was re . membered (on account of its cooling effect ), when the (cooling) properties of snow (तुपा) were being praisd (lit. taken ), when the advent (अभ्यागमः) of the rainy season was longed for, when the close ( परिणामः ) of the day was desired, when the hearts (of men ) were eager to see the evening (प्रदोपः). ‘तुषारस्तुहिनं हिमम्' इत्यमरः, पयोदाः मेघाः तेपां कालः (वर्षाकालः ) तस्य अभ्यागमः सरस्तीरकल्पितम् (prepared on the bank of the lake )--this and the following accusatives ( singular ) up to उपेतम् (p. 43 1. 3) qualify जलमण्डपम् (p. 1, 1)अनवरता...परिक्षिप्तम् where the heat of the 43. suns rays was awarded off by the drizzling of constantly falling showers of water, that (जळमण्डप ) was encircled (परिक्षिप्त) by a conal (कुल्या ) as if it were a stream fowing with rapidity of the fall of showers in unbroken lineअनवरतं आपतन्तः जलस्य आसाराः (shower ) तेपां सेकेन निवारितः उष्णकरस्य (सूर्यस्य ) किरणानां सन्तापः यस्मिन् एकसन्तानस्य आवली तया धारावर्षः तस्य वेगं वहतीति. अन्तरालम्बित काण्डम् where darkness was produced by the tender leaves (प्रवालः लम्) of water-canes that hung down from the middle (of the जलमण्डप ), all the pillars of which were covered with creepers that put on ( ४. e. were full of ) flowers and tender leaves, that yas wet with the anointing of thick हरिचन्दन paste, all the ground of which was covered with lotus leaves ( पलाशं ) as dark green as emerald, on which were scattered leaps of lotuses that spread their perfume all round that were juicy (सरस ) and fully expanded, where were spread juicy lotus -stalks, अन्तरा (मध्ये ) आलम्बितानि जलजम्बूप्रवालानि (वतसकिसलयानि ) तैः आहितः अन्धकारः यस्मिन् आमुक्ताः कुसुमपछुवा यासु ताः आमुक्त..पह्वाः लताः ताभिः आवृतः अखिलस्त भानों सञ्जयः यस्मिन्. आमुक्त put on, worn. अतनु not small &.