पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 MYOTES ON (being full of water ) is produced by the rainy season; similarly सरसता (being full of love) is produced by years ( ४. e. by youth ). अपि च—The author further points out the effects of youth ii double-meaning words. Ar remarks +अपि च यूनामेव स्वभावमधिकृत्य उक्तार्थमन्यप्रकारेण व्यक्त्यर्थं पुनरपि वक्ष्यामः? दिवसो दोपागमाय he days (of young men ) give rise to nights (also faults ). दोषागमः ( 1) (दोषायाः आगमः) coming of night; (2 ) ( दोषाणां आगमः) appearance of faults. दोष is defined by Ar as ‘यथोक्तानामाचाराणां व्यतिक्रमणेन यः प्रत्यवायः स दोषः अनालोक (1) absence of light; (2) not seeing (the true state of things ). असद्दर्शनार्थम् (1) for incorrect perception; (2) for false knowledge. Darkness does not allow us to see bhings properly. When in youth we do not see the true state of things, false knowledge arises. अविवेकः ( 1 ) distinguishing one object from another; (2) want of discrimination (between what is good and bad). going away on a wrong path ( both literally and metaphorically). When a man does not distinguish between objects on account of darkness, he may miss his way. One who has no discrimination (between good and evil ) goes astray. भ्राम्यत् (1) wandering ; (2) going astray• स्खलति (1) stumbles; (2) commits mistakes. Ar. comments अशानजाविवेकेन असन्मार्गारब्धं चेतो भ्राम्यदवश्यमेव स्खलति । भ्रमु अनवस्थाने इति धातुः। एकत्रासन्मार्गे अवस्थानमकुर्वाणं बहुष्वसन्मार्गेषु प्रवृतिं कुर्वदवश्यमेव रखलति यथोक्तमार्गादवश्यमेव भ्रश्यति तद्वग्ना = चेतसि लग्ना. When once the mind has erred and gone astray, the sense of shame vanishesShame is felt only so long as one has not taken the first decisive step towards a vicious course. त्रपावरणशन्य when destitute of the cover of shame ( त्रपायाः आवरणं तेन शून्यम्). पदं कुर्वन् placing his step ( making an impression )• कुसुमधन्वा = मदनः (कुसुमानि धनुः यस्य ). धनुः becomes धन्वन् when it is the final member ofa बहुत्रीहि. ‘अरविन्दमशोकं च चूतं च नवमलिका । नीलोत्पलं च पचैते पञ्चबाणस्य सायका ।. विलसति...मार्गणे when cupid is working (on bhe mind). कुसुमानि मार्गणाः ( बाणाः) यस्य केन...व्रजति what is there to prevent the appearance of thousands of छिद्र ( holes; weak points or faults ) through which many strength (सत्त्वं ) drops down. When a receptacle is littered with holes, what is contained in it easily drops down. So here, when cupid takes hold of a youth, the latter presents many छिद्र (weak points) which thus cause his सव to disappearArhas the following note ‘कुसुममार्गणे विलसति सति छिद्रसहस्राणि भवन्ति । अनाचाररू पाणि छिद्रसहस्राणि भवन्तीति व्यस्तरूपकम् । अस्य रूपकस्य प्रयोजनं वक्ष्यमाणसत्त्वाध पतनयोग्यतायै । सत्वमेवाधस्तात्पतति यैरनाचौरैः शैचास्तिक्यमतिरूपः सत्त्वाख्यो गुणोऽधस्तात्पतति । ‘सात्त्विकं शौचमास्तिक्यं शुक्छुवर्मरुचिर्मतिः इत्यादि सत्चकार्यम् । 2, e.