पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 24 - river) पात्रम् the bed of a river between its two banks पारावारे परावची तीरे पात्रं तदन्तरम्' इत्यमरः. अपि च दुस्तरैः etc. The author now changes his style of description. In this and the following sentences there are many examples of the figure called सहोक्ति मन्मथोन्माथाः tle afliction of love. मन्मथः मनो मथ्नातीति. दुस्तरैः that cannot be crossed; that cannot be overcome. The rivers rose in food and the excitement of love increased in the rainy season. Explain the following clauses similarly. विलुलित tossed about. कुमुदानां आकरैः with beds of lotuses. मम sank; was lost. unable to bear the force of the shower. कंदलः—लम् ney sloot. that was thrilled, that had horripilation. Compare for the कदम्ब tree budding by the first shower of rain-water and its resemblance to the रोमाञ्च on ble body, उत्तररामचरित III ‘सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन चला । मन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेवः also कादम्बरी ‘अनिलैरपि कदम्वकेसरोत्करवाहिभिः कण्टकितैरिवानुगतम्’ p. 217 1. 9 ( of P). अनवरतं यत् जलपतनं तेन जर्जरितं पक्ष्म यस्य bhe filannents (पक्ष्मन् ) of which were shattered by the constant fall of water (with शिलीन्ध्र); the eyelashes of which were broubled by the con: stant shedding of tears ( with eyes ). पक्ष्मन् e, filaments of a flower : eyelashes ‘पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाचूंशेऽप्यणीयसि’ इत्यमरः. शिलीन्ध्रम् mushroom, fungus; or the lower of the plantain tree. the eyes become red by shedding tears. Com- pare शिशुपालवध VI72 (which describes वषर्त ) ‘अलिना रमतालिनी शिलीन्धे सह where also शिलीन्ध्रs are said to become red in the rainy season. उत्कूल..मूलैः उद्गतं कूलात् उत्कूलं सलिलं तेन उत्खन्यमानं मूलं येषाम्-whose bases are excavated by the water that overflows the banks. अजुम्भत expanded ; increased. रणरणकः anxiety. निर्घातः --noise of contending winds in the sky, whirlwind. वायुना निहतो वायुर्गगनाच्च पतत्यधः । प्रचण्डघोर निर्वापो निघत इति कथ्यते ॥ कुछूक on मनु० I. 88 explains निघत as भूम्यन्तरिक्षगत उत्पातध्वनिः अभज्यन्त मनोरथाः his hopes were broken i. e. his hope (of being united with कादम्बरी and वैशम्पायन) seemed to be vain. Arseems to have read गुरुभिर्घनैरेव ( which is good ) and conuments ‘घनैर्भयैः मुद्रैरिति च ध्वनिः, भजनसाधनैर्गुरुभिः मुद्रैः अयो मुसलैर्यथा रथा भज्यन्ते तथास्य मनोरथा वैशम्पायनदर्श नदशेनकादम्बरसमा नहामेवैरभज्यन्त एव । एवशब्देन घना एव मेघा एव घना भूत्वा मुद्रा भूत्वा मनोरथमभक्षन्निति । कोटिः end, edge, सूचिः (1) sharp point; (2) needle. उच्छित्रुः ( उद्ता शिखा येषाम् ) (1) whose crest or comb रुas turned up ; (2) whose fame went up. शिखिभि ( 1) peacocks ;( ) fires. The notes of peacocks excite lovers, अन्धका