पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 NOTES ON कर्मभूमिरियं ,स्वर्गमपवर्गे च गच्छताम् । विष्णुपुराण II. 3. 1–2. जम्धुद्वीप is divided into 9 वर्ष, , हिरण्मय, रम्यक, इलावृत, हरि, केतुमाल, भद्राश्व, किन्नर, and भारत. जन्मनि जन्मनि एव in successive births (e. e. in at loast two). शापः एव हुतभुक् तेन . निरागाः (निर्गतं आगः अपराधः यस्मात्) innocent, not at fault. ‘पापापराधयोरागः .इत्यमरः. अनेन--refers to पुण्डरीक आत्मदोषानुबन्धेन. आत्मदोषे अनुबन्धः (persistence ) यस्य who persisted in his own faults. Or अनुबन्ध may mgan effect' (evil) ‘दोषोत्पादेऽनुबन्धः स्यात्इत्यमरः. आत्मदोषात् अनुबन्धः यस्य who suffered evil consequences due to his own faults. This latter meaning seems to us better than the formerAr. reads < आत्म ( which is a better reading ). निर्विवेका बुद्धिः यस्य whose understand ing is void of discrimination. मया तुल्ये सुखदुःखे यस्य प्रतिशाप a curse in return . अपगतः अमर्पः (क्रोधः) यस्य. विवेक-.मृशन् when I reflected with an understanding that had recovered its power of discernment. व्यतिकरम् =संबन्धम्. अस्य = पुण्डरीकस्य. अधिगतवान् understood, came to know. वत्स तु-in these words he explains how पुण्डरीक ( whom he had cursed) was related to him. मन्मयूख सम्भवात् born from my rays ( the speaker is the moon ). लब्धं जन्म यया. ( महाश्वेता ) गौर्यामुत्पन्ना—गौरी was the mother of महाश्वेता See p. 137 of Peterson's edition ‘ यत्त सोममयूखसम्भूतानामप्सरसां कुलं तस्मात्..गौरीति नाम्ना कन्यका प्रसूता' (ll. 7–10 ). तया = महाश्वेतया. अयं refers to पुण्डरीक. वारद्वयम् twice. अन्यथा...भवति otherwise the repetition contained in the words जन्मनि जन्मनि (in snccessive births ) will be unmeaning. अन्यथा—if पुण्डरीक was not to be born twice on the earth. वीप्सा=| feminine noun from the do siderative bask of आर्. with वि )-व्याप्तमिच्छा वीप्सा pervasion, re petition of words to convey the inclusion of everything “denoted by the word ; ८. ५. वृक्ष वृक्ष सिधति; here the word वृक्ष is repeated (e. e. there is वीप्सा) in order to convey that every tree is watered. पाणिनि uses the word in this sense नित्यवीप्सयोः' पार्क VIII. 1.4. Ar. explains ‘वीप्सा वारद्वयं कथनम् .' चरितार्था—significant. T. “चरितार्था सिद्धार्थी’. पुण्डरीक in his cure employed the words जन्मनि जन्मनि and the moon cursed him to share his joys and sorrows; so if words (in successive births ) Yere to have a full meaning, there must be at least two such births ( only then can there be successive earth8 ). अयं =पुण्डरीकः औपैति is freed fromआत्मना विरहितस्य void of the soul. इदम्—the body of पुण्डरीक समानीतम् On this Ar, remarks ‘ननु चन्द्रापीडशरीरं कस्माच्चन्द्रलोकं प्रति नानीतमित्यत्र हेतुरस्ति । चन्द्रापीडशरीरस्य चन्द्रमसोऽवतारत्वाद्यत्र कुत्रचित् स्थितमपि निजेन तेजसा प्यायितं भवति । पुण्डरीकस्य तु चन्द्रलोके एव अमृतमये अविनाशिता भवति नान्यत्र । किं च महाश्वेताकादम्बर्याः प्रत्यक्षस्थित्या संप्रत्ययार्थं च स्यादिति स्थापितव्यमिति वेद्यम्'