पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 309 xt उज्जयिनी, कालिदास in his मेघदूत gives a very fine descripti the temple, the worship there and of उज्जयिनी. ‘भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ’ मेघदूत v. 33 and fअप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः ? v. 34. मलिनाथ quotes the following from the स्कन्दपुराण ‘आकाशे तारकं लिी पाताले हाटकेश्वरम् । मयैलोके महाकालं दृष्ट्वा काममवामु यात् सपदि at once. काष्ठिकाः काष्ठकर्माधिकृताः or as 'T says ४.१2 ‘काष्ठभारिणः-derived from काष्ठ according toतत्र नियुक्तः पा० I. 4. 69 (काष्ठे नियुक्तः whose duty it was to supply the wood for the funer al ). संकुचिताः ('T ‘शुचा संकुचिताङ्गाः) with contracted limbs (e. e. inactivenot working to bring together the materials for चिता प्रवेश). निष्क्रामयत bring out. उपकरणानि materials. Ar. mentions some of them. ग्निप्रवेशोपकरणानि चन्दनपङ्कांशुकसर्पिरादीनि. उप..विना without making delay due to any impediment (such as sorrow, besitation &c). दापय causal of दा. अशेयं whole कोष treasure . कस्य...पाल्यते for whose sake is it preserved yet ? As our only son is dead there is none for whom we need preserve our money. पालनादिकं करणीयं my duty such as protecting (ble subjects) &c. क्षीणम् come to an end. (भूमिमनतिक्रम्य ) has . क्षीणं पुण्यं यस्य यथाभूमि to your respective countries. उत्सृष्टाः स्थ you are allowed to go by meHe neans 'you stand to me Mow as sons; go and rule your respective countries. ’ अस्य refers to चन्द्रापीड. यथा...करिष्यथ so manage that the subjects of चन्द्रापीड may not at least to-day know the sorrow (due to his death ). कथा..वत्सः my son now remains only in stories (e. e. he is no more ). कथा अवशेषः यस्य सः कथावशेषः अकथावशेपः कथावशेषत्वेन संपन्नः भूतः कथावशेपीभूतः (a च्वि forma tion ). कमपरं ...यामि whom shall I inaugurate (in my place as king) and then go (to a forest). See p. 91 1. 2-4. अचेतिता आत्मपीडा यया who did not mind her own grief. ध्रियते शरीरेण he continues as regards his body (i. e. the body is yet sound ). निरवशेषम् । to the end. P. 92 1. 15-23 तारापीडस्तु...उवाच. तुकेन अन्तरितः शोका वेगः यस्य whose violent grief was merged in curiosity. विगतः निमेषः यस्य. विगत.विष्ट इव he looked like one possessed on account of his stead-fast sight. दत्तं अवधानं ( attention ) येन who listened atten- tively- तेन = त्वरितकेन. यथादृष्टं..अनुभूतं just as he saw. heard and experienced. Ar. explains “तत्र दृष्टः सरसि निमनेन्द्रायुधस्य कपिञ्जलरूपेण निर्गमश्चन्द्रापीडशरीराऽज्योतिरुद्मः । श्रुतं तु कपिंजलवाक्यमशरीरवाक्यं च । प्रत्यहमनुभूतो दर्शनेनाभ्यस्तश्चन्द्रापीडशरीराविनाशवृत्तान्तः . अनेकचितैः उत्पादित प्रत्ययः यस्मिन् belief in which was produced by many signs. Many thing in the life and career of चन्द्रापीड induced him to believe