पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 317 तस्य भार्यासु तिसृषु श्रीकल्पासु जनार्दन । चतुर्थाशं विभज्य त्वं प्रादुर्भवितुमर्हसि । 30. मथुरायां वसुदेवस्य -refers to the incarnation of विष्णु a8 कृष्ण. असंभविनी impossible. गुणैः परिहीयते to fall short of in qualities देवः refers to तारापीड. कमलनाभ is विष्णु कमलं नाभं यस्य स कमलनाभः IFrom the lotus on the navel of विष्णु, ब्रह्मा is said to have sprung up ‘पद्मनाभो मधुरिपुः’ इत्यमरः नाभि becomes नाभ according to the following interpretation of पाणिनि's sitra ‘अच्प्रत्यन्ववपूर्वात्सामलोम्नः v. 4. 75 (सि. कौ. ‘अच् इति योगविभागादन्यत्रापि । पद्मनाभः). नापि. चन्द्रमाः nor does the moon excel Vishnu. In these two sentences what शुकनास means is:-Even Lord विष्णु was born of ordinary mortals. Much more therefore is it possible that the Moon who is in no way superior to Vishnu may be born of you who are in no way inferior to men of former ages from whom विष्णु was born as परशुरामराम, कृष्ण, देवेन refers to तारापीडदेव्याः = विलासवत्याः. दृष्ट:—This refers to the dream of तारापीड mentioned on p. 65 of Peterson's edition of कादम्बरी ‘कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यां...स्वप्ने..विलासवत्याः...आनने शशिनं प्रविशन्तमद्राक्षीत् . तथा--जातम् bhis refers to the dream of शुकनास on the same page ‘मयापि स्वप्ने दिव्याकृतिना द्विजेन-पुण्डरीकमुत्सद्धे...मनोरमाया निहितम् तदुत्पति प्रति as regards their birth. विनष्टयोः when they are dead. प्रतिलम्भः obtaining अखिललोके प्रख्यातः प्रभावः यस्य. इत्थमेव just as it is related (by त्वरितक). अन्यच्च--Ar विश्वसस्यास्ति तादृशा कान्तेः of such majesty of form (as was possessed by चन्द्रापीड). अन्यत्र elsewhere (than in the moen, who became चन्द्रापीड. तत् therefore. कल्याणैः -supply युक्तस्य after it; or कल्याणैः may mean by all that is auspicious. Compare the use of कल्याणैः above (p. 83 1. 6 ). Arsay ‘कल्याणैः अस्मत्सुकृतैः निर्वर्तितं गन्धर्वसुतोद्वाहमङ्गलं येन who has performed the ceremony of marriage with the Gandharva princess ( कादम्बरी ). गला नयनपयः यस्य who sheda tears (of joy ). चन्द्रा who is screened by the name चन्द्रापीड . e. who is real. ly चन्द्र called by the name चन्द्रापीड. आजन्मकृतम् caused from the day of your birth. तयोः of चन्द्रापीड and पुण्डरीक वर एय-Ar. says ‘अस्माकं तु तच्छापो वर एव वरप्राप्तिस्तादृशदेवतात्मकपुत्रसम्भवात् तद्रसदृशत्वात् अस्मिन् वस्तुनि–‘उदर्कस्वादुनि पुत्रमरणे'-refers to the death of चन्द्रापीडमङ्ग . wear auspicious things. धनातिसर्जनं gifts of money. अन्य कुशलम् %he merit accumulated in past lives. पर्याप्तिक्षेमपुण्येषु कुशलम्' इत्यमरः. अकुशलमपि = पापमपि अकुशल..नीयताम् let your sim also be destroyed by the trouble caused by austerities such 28 यम, नियम, difficult vows, fasts &c. यमश्च नियमश्च कष्टव्रतानि च उपवा साश्च आदिः यस्य. It was supposed that तपः destroyed sin. तपो विद्य च