पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

322 NOTES ON तारमुक्तानुकारी नयनबिन्दुसन्दोहः यया who scattered in front of her multitudes of tears that resembled the purest pearls. Both pearls and tears are white and rounded. तार adj. radiant ; तार purity of a pearl ‘मुक्ताशुद्धौ च तारः स्यात्इत्यमरः, सन्दोहः = समूहः दुःखैकभागिनी whose only lot is to be miserable. विस्मृतं मरणं ययः who have forgotten death ( who should have died long ago for the sake of पुण्डरीक, but have yet continued to live ). कियत् यावत् how long, up to what timeयावत् governs a noun in the accusative in the sense of up to, as far as in various ways. खलीकारदाने एकः (केवलः) पण्डितः तेन who is clever only in causing miseryः दग्धवेधसा by the wretched Brahma. खलीक कारः is derived from खलीकृ to crush, injure, ill-treat. ह्रिया = लब्जया. चित्ररथतनया कादम्बरी. सदरोपसृतं सखीकदम्बकं (सखीसमूहः) तेन अवलम्बितं शरीरं यस्याः तूष्णीमेव silently (without uttering a word of lamentation as महा वेता did ). मोहान्धकारम् (the darkness of a swoon} Supply अविशत् सा अवस्था ययोः. तदव...तयोः (geni. absolute ) while they (महाश्वेता and कादम्बरी) were in that condition. तदनु after hin ४. ८. तारापीड पुरः प्रधाविता who ran before the king. Texplains प्रविष्टाऽपि देवी पुत्रदर्शनौत्सुक्यात् अति त्वरित्वा राज्ञः पूर्वं चन्द्रापीडमुपगतवतीति बोद्धव्यम् उत्प्लुता आयततरा दृष्टिः यस्याः whose eyes were filled with tears and were very much diliated ( through the desire of seeing चन्द्रापीड). सहजचैव-रहितम् who was not destitute of his natural brillianceउपरताः सर्वे प्रयताः यस्य whose movements had come to an end. याव...पीडः before तारापीड had reached the place, no sooner did तारापीड reach the place (than &c. ). विधारयन्तीम् who supported her. आक्षिप्य throwing of, casting aside. प्रसारितं बाहुलताद्वयं यया. रयेण (वेगेन ) उन्मुक्ता अत एव जर्जराः ताभिः which were shattered all round as they were alhed violently. प्रस्रवेण by the flow of milk from her breasts. तात ०ide notes p. 206. अनुचित...स्थानम् it is improper for you to stay here. अकोपगमनेन by approaching my lap ( ३. e. by sitting on it ). अनाकर्णितपूर्व never before disobeyed. केन रोपितोऽसि by what are you angered. तावत् in the first place. having risen to welcome. धर्मशता sense of duty. पितृ..पातित्वम् your great liking for your father, औदासीन्यम् (उदासीनस्य भावः ) indifference. वय..त्वयि we are neutral as regards you ४. e. we shall neither order you to do something nor shall we prevent you from doing what you please उदासीनं हृदयं येषाम्. Ar reads न वयं &c. and explains both rendings वयमुदा सीनहृदयास्त्वयीति पाठे एपोऽस्मासु सावमानस्थित इति भवन्तमुद्दिश्य विपीदामः मध्यस्थहृदयाः स्मः इत्युक्तम् । न वयमिति पाठे यथा तथा तिष्ठ त्वयि न वयमुदासीनाः अलिनग्धा न भवाम इत्युक्तम्’ उन्मुक्तः कण्ठः यथा स्यात्तथा (अव्ययीभाव } °