पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/114

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुपशान्ताय तपस्विने प्रातईपादयितव्यः । शरीरोपकरणाआन मे ब्राह्म-
णेभ्यः प्रातईपादनीयानि । वीणापुनरात्मनएवाङ्कप्रणयिनीकार्याआ
अपरमपियत्तेरोचतेतदपि स्वीकर्तव्यमाअहं पुनारईमममृत
आकईरणर ?
ष्कसन्तानतु र्ततारहारार्पणैर्मणिदर्पाप्र
णयनेनमलयजजलार्द्रप?ईनीपत्रास्तरणेन सरसबिसकिसलयप्रस्त
रैरकठोरमृणालतल्पकल्पनयोद्विकसत्कमलकुमुदकुवलयशयनीयैश्च
दग्धशेषमुज्जलीचताज्वालामालिनि विभावसौदेवस्य कण्ठलग्ना
निर्वापयाआयात्मानमाइत्यभिदधानैवकृतावधारणानुबन्धांमदले
१०रवामवक्षिप्योपसृत्य महाश्वेतांकण्ठे गृहीत्वा निर्विकारवदनैव
पुनस्तामवादीता
प्रियसखितवास्तिकीदृश्यपिप्रत्याशाययानुरागपरवशापुनः
समागमाकाङ्घिणीक्षणेक्षणे मरणाभ्यधिकानिदुःखान्यनुभवन्ती
जीवितमलज्जाकरमननुशोच्यमनुपहसनीयमवाच्यंधारयसिआमम
१ष्पुनःसर्वतो हताशायाःसापिनास्ति । तदामन्त्त्रये?ईयसखीं
पुनर्जन्मान्तरसमागमाय । इत्यभिधायोत्पद्यमानपुलककेसरोद्भा
सिन्यसमसाध्वसानिलाहतोत्कापोत्तरं?यमाणानन्दबाप्पवेगोर्मितरला
सङ्गलत्सेदमकरन्दबिन्दुलिस्यन्दिनीमुकुलायमाननयनकुमुदाकुमु
दिनीवचन्द्रपिआडचन्द्रास्तमयविधुरातदवस्वेपिहृदयवल्लभेसमा
०गमसुखमिवानुभवन्ती सरभसमुपारईपर्यस्तचिकुरह?आआएद्वान्तकुसुम
निवहेन मूर्ध्रार्चयित्वा चन्द्रापीडचरणौ स्रवत्सेदामृतार्द्राभ्या
कराभ्यामुक्षिप्याङ्केन घृतवतीआअथ तत्करस्पर्शेनोच्छसतैव
चन्द्रापीडदेहा?टितितुहिनमयमिव सकलमेवतंप्रदेशंकुर्वा
णमव्यक्तरूपांकईमपि चन्द्रधवलंज्योतिरेवोज्जगाम । अनन्तरं
?आचान्तारईक्षेक्षरन्तीवामृतमशरीआरईणी वागश्रूयताआवत्सेमहाश्वेते
पुनरपित्वं मयैव समाश्वासितव्या वर्तसे । तत्ते पुण्डरीक
शरीरंमल्लोके मत्तेजसाप्यायमानमविनाशिभूय?वत्समागमनाय