पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/115

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिष्ठल्येवाइदमपरंमत्तेजोमयंस्वतएवाविनाशिआवईशेषतोऽमुना
कादम्बरीकरस्पर्शेनाप्यायमानं चन्द्रापीडशरीरं शाप?एषाद्विमुक्त
मप्यन्तरात्मना कृतशरीरसंक्रान्तेर्योगिनैवशरीरमत्रैवभवत्योः
प्रत्ययार्थमा शापक्षयादास्तामानैतदग्निनासंस्कर्तव्यमानोदके
प्रक्षेप्तव्यम् । नापिवासमुत्स्रष्टव्यमायत्नतः पारईपालनीयमाष्ट्व
सभागमप्राप्तेःइतिआ
तांतुश्रुत्वाकिमेतादईतिआवईस्मिताआईक्षप्तहृदयःसर्वएवपारईः
जनोगगनतलनिवेशितनिर्निमेषलोचनोलिस्वितैवपत्रलेखावर्ज
मतिष्ठतापत्रलेखातुतेनतस्यज्योतिषस्तुषारशीतलेनाह्लादहेतुना
स्पर्शेन लब्धसंज्ञोत्थायाविष्टेववेगाद्धावित्वा पारईवर्धकहस्तादा१०
च्छिद्येन्द्रायुधमाअस्मद्बिधानांयथातथाभवतुत्वंपुनरेवमेकाकिनि
विना वाहनं सूं प्रस्थितेदेवे क्षणमप्यवस्थातुं न शोभसे
इत्यीभदधानातेनैवेन्द्रायुधेनसहात्मानमच्छोदसरस्यक्षिपता
अथतयोर्निमज्जनसमयानन्तरमेवतस्मात्सरसः सलिलाच्छैव
लोत्करमिव शिरसि लग्रंगलज्जलबिन्दुसन्दोहमयथावलम्बिदीर्घ१।
शिरवं मुखोपारईपरस्परासक्तेरसंस्कारमलिनतया चोपसूचितचिरो
र्ध्ववन्धंजटाकलापमुद्वहञ्जलार्द्रदेहसक्तेनबिसतन्तुमयेनेव ब्रह्म
सूत्रेणोद्भासमानोम्लानारावई?ईनीपलाशपृष्ठपाण्डुरेणजीर्णमन्दार
वल्कलेनावद्धपारईकरः करेणाननावरोआधईनीर्जटाः समुत्सारयन्नश्रु
जलच्छलेनाच्छोदसरःसालईलमिवान्तःप्रावईष्टमाताम्राभ्यामुद्वह»ल्लोच ?०
नाभ्यामुद्विग्नाकृतिस्तापसकुमारकः सहसैवोदतिष्ठत् । उत्थाय
चदूरत एवोद्दामवाप्पजलनिरोधपर्याकुल?पिवद्धलक्षया दृप्ता
आवईलोकयन्तीं महाश्वेतामुपसृत्यशोकगद्गदमवादीत् । आगन्धर्व
राजपुत्रिजन्मान्तराआदईवागतोपि प्रत्यभिज्ञायतेऽयं जनोन वा
इतिआसात्वेवंपृष्टाशोकानन्दमध्यवर्तिनीससंभ्रममुत्थायकृत ??
ंंं
१ परिवद्धक इआतईन २ म्लानारावईन्दनीलपलाशैतिन । अ
सद्धलक्ष्यया इतिना