पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/116

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<poem> पादवन्दनाप्रत्यवादीता भगवन्कपिञ्जलअहमेवांवईधापुण्यवती याभवन्तमपिनप्रत्यभिजानामिआअथवा युक्तैवेदृशीमय्यना त्मज्ञायां संभावनायाहमेकान्तत एवव्यामोहहता स्वर्गंगतेपि देवे पुण्डरीके?आर्वाआमई । तत्कथय केनासानुत्क्षिप्य नीतः ०एकिमर्थंवानीतः किंवास्यवृत्तम्क्ववर्ततेकिंवातवोपजातं येनैतावताकालेनवार्त्तापि नदत्ताकुतो वात्वमेकाकीदेवेन विनासमागतः । सत्वेवं पृष्टोमहाश्वेतया विस्मयोन्मुखेन कादम्बरीपारईजनेनचन्द्रापीडानुआआआमिनाचराजपुत्रलोकेनोपर्युपीर पातिनावीक्ष्यमाणःप्रत्यवादीता


 गन्धर्वराजपुत्रिश्रूयतामाअहं आहईकृतार्तप्रलापामपित्वामे काकिनीसमुत्सज्यवयस्यस्नेहादाबद्धपारईऋकरःआक्वमेप्रियसुहृदम पहृत्यगच्छसिइत्यभिधायतंपुरुषमनुबध्रञ्जवेनोदपतमासतु ?आवृचु?मदत्त्वैवा?इर्रृनिविस्मयो?ल्लनयनैरवलोक्य मा माआईनुकृऐ?वगुण्ठित मुच्यमानगगनमार्गोआदईव्याङ्ग १ष्ना कैक्षाणाभिआरईतस्ततः प्रणम्यमानस्ता रकाभिरम्बरसरःकुमुदाकरमर्तिएक्रेम्यतारागणंचन्द्रिकामिरामसक ललोकंचन्द्रलोकमगच्छत्?आतत्रच महोदयारज्यायांसभायामि नुकान्तमयेमहतियर्यङ्के तत्युण्डरीकशरीरंस्थापयित्वामामवा दीतिआआआकपिञ्जल जानीआहईमां चन्द्रमसमाअहंख?यगतो २ण्जगदनुग्रहायस्वव्यापारमनुतिष्ठन्ननेन ते प्रियवयस्येन कामाप राधाज्जीवितमुत्सजता निरपराधः संशप्तःआ आदुरात्मन्निन्दुहतक यथाहंत्वयाकरैः सन्ताप्योत्पन्नानुरागःसन्नसंप्राप्तहृदयवल्लभास मागमसुखः प्राणौर्वेयोजितस्तथात्वमपिआईकमुमूमीऋभू_तेऽस्मिन्भारते वर्षे जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तसमागमसुरवस्तीव्रतरां प्र?हृदयवेदनामनुभूय जीवितमुत्सक्ष्यसि इतिआअहंतु तैनास्य शापहुतभुजा ज्ञटिति ज्वलित इव निरागाः आकिमनेनात्मदो


१ अथयुक्ता इआईतन