पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/133

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ओत्पत्ति?ईतिप्रलयकारणस्येश्वरस्येच्छया ?ंधर्माधर्मसा
धनानामिष्टानिष्टफलसाबन्धकाआरईणांकर्मणांशुभाशुभानांविपाक
आस्वयमेवानेकप्रकारमुत्पद्यमानस्यतिष्ठतो विनश्यतोवा
वृत्तेः स्थावरजङ्गमस्यनकदत्त्विदवस्थासा यानसम्भ
वतिआतत्कुतोयंदेवस्यात्रवस्तुनिविमर्शः आयादईयुक्तेर्विचाराण्
त्कियन्त्यत्र युत्त्क्तिराहईतान्यागमप्रामाण्यादेवाभ्युपगतान्यपि संवा
दीनिदृश्यन्तोमुद्राबधाद्ध्यानाद्वाविषप्रसुप्तस्योत्थापनेकीदृशी
युक्तिःआअयस्कान्तस्यचायसःसमाकर्षणे भ्रमणेवाआमन्त्त्राणां
वंएदिकानामवौदईकानांवानेकप्रकारेपुकर्मसुसिद्धौआनानाआवईधद्र
यसंयोगानांवामरणमदनाद्युत्पादनापहरणवशीकरणावई५द्वषणाआदईपु१०
शक्तेः समुत्पादनात् । अन्येपां बहुतराणामेवांवईधानांचतत्र
तत्रसर्वस्मिन्नेबागमः प्रमाणमाआगमेपुसर्वेप्वेवपुराणरामाय
णभारताआदईपुसम्यगनेकप्रकाराः शापवाआआर्ः७_।तृद्यथा।महेन्द्रप
दवर्तिनो नहुपस्य राज?रेरगस्त्यशापादजगरता । सौदासस्यच
वसिष्ठसुतशापान्मानुपादत्वम् । असुरगुरुशापाच्च ययातेस्तारुण्य१ष्ठ
एवजरसाभङ्गः । त्रिशङ्कोश्चपितृशापाच्चाण्डालभावःआश्रूयते
चस्वर्गवासी महाभिषो नाम राजाआईस्मल्लोके शान्तनुरुत्पन्नः ।
तत्पत्नीत्वमुपगतायागङ्गायाःशापदोपादष्टानामपिवर?नांमनुष्ये
?पत्तिःआतिष्ठतु तावदन्यएवाअयमाआदईदेवो भगवानजःस
एव जामदग्नेरात्मजतामुपगतःआश्र?यतेच पुनश्चतुर्धात्मानंवि?०
भज्य राजर्षेर्दृशरथस्य तथैवमथुरायां वसुदेवस्यातन्मनुप्येपु
ते?वतानामुत्पत्तिर्नैवासंभाआवईनीआनृउचपूऋर्वमनुप्येभ्योगुणैःपारई
हीयतेदेवःआनचापिभगवतःकंमलनाभादतिआरईच्यतेचन्द्रमाःआ
किमत्रासम्भावनीयम् । अपिचगर्भारम्भसम्भवेदेवेन देव्या
वदने विशंश्चन्द्रमाएवदृष्टःआ तथाममापिस्वप्ने पुण्डरीकस्य?ष्
दर्शनंसमुपजातमात?पत्तिंप्रतितयोर्नासयेवसन्देहःआआवईन


१ मान्द्य»आद्युत्पाद० इआईतना