पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/151

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तूष्णीमस्थात् । अहं तु तथा संरुद्धश्चेतस्यकरवम् । महासङ्कटे
पतितोस्मिआयदितावदावेदितात्मावस्थःआईआरसाप्रणिपत्यमुक्तये
आवज्ञापयाम्येनांतदायएवमेगुणोदोपतामापद्यबन्धायोपजातः
सएवसवर्धितोभवतिआसाधुजल्पतीत्येवाहमनया ग्राआईहतःआ
काऽस्यामदीययावन्धनपीडयापीडाआनाहमस्यास्तनयोनभ्राता?
नवन्धुःआअथमौनमालम्व्यतिष्ठामिआतत्रापिशाठ्यप्रकुपिता
कदाआचईदतोप्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि
?आआतिआरईयम् । अथवावरामईतोप्यधिकमुपजातं नपुनश्चाण्डालैः
सह वागपि आवईमिश्रिताआअपिचगृहीतमौनंनिर्वेदात्कदाचि
?ञ्चत्येव।वदंस्तुपुनर्नमोक्तव्यएवाहमनया।अपिचयद्दि१ण्
व्यलोकभ्रंशोयन्मत्यर्लोके जन्म यत्तिर्यग्जातौपतनंयच्चाण्डाल
हस्तागमनंयच्चेदमेवांवईधंपञ्जरबन्धदुःरवंसर्वएवायमनियते?ई
ग्त्वस्यैवदोपःआतत्किमेकयावाचा । सवेईन्द्रियाण्येव नियम
यामिआइति निश्चित्य मौनग्रहणमकरवमाआलप्यमानोप्यात
र्ज्यमानोप्याहन्यमानोपिनुट्यमानोआईपचबलान्नकिंत्वईदप्यवदम्।१?
केवलमुच्चैश्चीत्कारमेवामुञ्चमाउपनीतोईपच पानाशनेतांईदव
समनशनेनैवात्यवाहयमा अन्येद्युश्चातिक्रामत्यशनकालेमेदूय
मानेहृदयेचसास्वपाणिनोपनीयनानाआवईधानि पक्वान्यपक्वानि
चफलानि सुरभिशीतलंचपानीयमप्रतिपन्नतदुपभोगं मामारो
पितलोचना म्लईह्यन्तीवावोचत् । क्षुत्पिपासार्दिताना आहईपशु?०
पक्षिणांआ?ईवैर्चारचित्तवृत्तीनामुपनतेप्वाहारेप्वनुपयोगोनसम्भव
त्येवातद्यद्येवांवईधसवंकोपिभोज्याभोज्यावईवेककारीपूर्वजाति
स्मरोऽस्मदीयमाहारंपारईहरसिआतथापितावद्भक्ष्याभक्ष्यावईवेकरहि
तायातिर्यग्जातौवर्तमानस्यते?इंवाऽभक्ष्यमायन्नभक्षयसिआ
येनचोकृष्टतमां जातिं प्राप्यात्मनैवेदृशंकर्म कृतंयेन तिर्य २?
ग्योनौपतितःसकिमपरांवईचारयसिआप्रथममेवात्मानावईवेके
स्थापितः । अधुना स्वकर्मोपात्तजाआतईसदृशमाचरतस्ते नास्त्येव
दोयः । येपां च भक्ष्याभक्ष्यनियमोऽस्तई तेपामप्यापत्काले