पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/159

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दनयोस्तारापीडशुकनासाभ्यां सहानुभूतसम्बन्धकोआईचतसंवादक
थयोःसहस्रगुणैवमहोत्सवःप्रावर्तता
अऋथप्रवर्तमानएवतस्मिंऋश्चित्ररथस्तारापीडमवादीत् । आवईद्य
मानेस्वभवनेकिमर्थमयमरण्येमहोत्सवःत्कैयतो अपि चय
द्यप्यस्माकमयमेवपरसराभिरुआईचनिप्पन्नो धृमृर्णे आवईवाहस्तथापिष
लोकसंव्यवहारोऽनुवर्तनीयएवातद्गायतां तावदस्मदीयमवस्था
नमाततःस्वभूइंआम चन्द्रलेकंवागमिष्यथ । तारापीडस्तुतं
प्रत्यवादीत्?आगन्धर्वराजयत्रैवनिरतिशयंसम्पत्सुखंतदेववन
भापईभवनमातदीदृशंक्वापरत्रमयासम्पत्सुखंप्राप्तमाअन्यच्च
संप्रति सर्वगृहाण्येवमयाजामातारईतेसंक्रामितानि।तद्वयस्य१०
वधूसमेतंतमेवादृआयगम्यतां गृहसुखानुभवनायेतिआचित्ररथस्तु
तथाभिहितोराजर्पेयथातेरोचत इत्युक्त्वा चन्द्रापीडमादाय
हेमकूटमगातागत्वाचचित्ररथः कादम्?र्यासहसमग्रमेवस्वं
राज्यंचन्द्रापीडायन्यवेदृयतापुण्डरीकायापि समंमहाश्वेतया
निजपदंहंसःआतौतुहृदयरुचितवधूलम्भमात्रकेणैवकृतार्थौनाष्
कित्वईदप्यपरंप्रत्यपद्येतामा
अन्यदा जन्माभिवाञ्छितहृदयवल्लभलाभमुदिता सर्वस्वजन
मध्योपगमननिर्वृतापिकादम्वरीवाप्पोत्तरललोचना आवईषण्णमुखी
वासभवनगतं चन्द्रापीड?तैर् चन्द्रमसमप्राक्षीतार्शूत्रसर्वे
खलुवयंमृताःसन्तः प्र?ज्जीआवईताः परस्परंसंधटिताश्च।सा।०
पुनर्वराकीपत्रलेखास्माकंमध्येनदृश्यतोनविद्मःकिंतस्याः
केवलायावृत्तमितिआ चन्द्रापीडमूर्तिश्चन्द्रमा?आ?त्वा प्रीतान्त
रात्मातांप्रत्यवादीता प्रियेकुतोत्रासारआउहईखलुमहुःखदुः
खिनी रोहिणी शप्तं मामुपश्रुत्यकथंत्वमेकाकी मर्त्यलोकनि
वासदुःखमनुभवसीत्यभिधाय निवाय०माणापिमया प्रथमतरमेव२?
मच्चरणपारईचर्यायै मर्त्यलोके जन्माग्रहीता इतश्च जन्मान्तरं
गच्छता मूयाउ म?दुपुरमसमुन्मुक्तशरीरा पुनरपि मर्त्यलो
कमवतरन्तृआई वला»दावर्ज्यात्मलेकं विसर्जिता । तत्र पुनेंस्तों