पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/42

एतत् पृष्ठम् परिष्कृतम् अस्ति

गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य
स्फीताः समुद्रमितरा अपि यन्ति नद्यः ।
आसिन्धुगामिनि पितुर्वचनप्रवाहे
क्षिप्ता। कथानुघटनायमयापिवाणी॥६॥
कादम्बरीरसभरेण समस्तएव
मत्तो न किंचिदपि चेतयतेजनोयम्
भीतोस्मियन्नरसवर्णविवर्जितेन
तच्छेपमात्मवचसाप्यनुसन्दधानः ॥७॥
बीजानिगर्भितफ़लनि विकासभाञ्जि
१० वप्त्रैवयान्युचितकर्मबलात्कृतानि
उत्कृष्टभूमिविततानिचयान्तिपोषं
तान्येवतस्यतनयेनतुसंहृतानि॥८॥
अपि चेदानीमानीतस्यापि कुमारस्यन ददाति तरलताल
ज्जितालज्जैवदर्शनम् । मनोभवविकारवेदनाविलक्षंवैलक्ष्यमेव
१?नपुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडाजडतैव नोपसर्पतिस्वयमुपसर्पणलघुलाघवमेव
तत्प्रतिपत्तिस्थैर्य नावलम्बतेबलात्त
दानयनापराधभीताभीतिरेवन संमुखीभवति अथकथंचिद्रु
रुजनत्रपयावाराजकार्यानुरोधेन वा चिरावलोकितसहसंवर्धि
तवन्धुजनदर्शनसुखनेवा सुहृन्मुखकमलावलोकनोत्कण्ठयावा
।०पुनरागमनखेदपरिजिहीर्षया वा निजगृहावस्थानरुच्या वा
जन्मभूमिस्नेहेनवाअनिच्छयावास्यजनस्योपारि पादपतनेनापि
नानेतुमेवपारितोयदामयिस्नेहात्कृतयत्नयापिप्रियसख्यातदा
सुतरामेवन किंचित् । किंचाधुनाप्यधिकमुपजातम् सैवाहं
कादम्बरीयानेन कुमारेणमधुमदमुखरमधुकरकुलकलकोलाहला
?
१ व?एवैआतईप २।जनोत्कण्ठया इआतई न ३।कमलदर्शनेन।
इतिन ४ मत्तमद इतिन