पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चालाबलात्कार्यते तत्तदेवादृष्टपूर्वत्वाद्दिव्यकन्यकानां रूपानुरूप
लीलासंभावनयाचतावतोमनोरथस्याप्यात्मन उपर्यसंमावनया
वसर्वंसहजमेवैतदस्याइतिविकल्पसंशयदोला?ईरूढंमांग्राह
यतैवमीदृशस्यदेव्यादुःरवस्यतवचोपालम्भस्यहेतुतांनीतोआईस्मा
मन्येचममापिमनोव्यामोहकारीशेपिशाप एवायमाअन्य ?
याप्रबुद्धबुद्धेरपियेपुनसन्देहौपपद्यतेतेष्वपिस्फुटेपुमदन
चिहेपुकथंमेधीर्व्यामुह्येतातिष्ठ?वेवातुऋआ??_क्ष्??दुर्वि
भाववृत्तीनितानि स्मितावलोकितकथितविहृत लर्ज्जांयितानि
यान्यन्यथापिसंभवन्तिआचिरानुभूतात्मकण्ठसंसर्गसुभगं हारमि
ममकृतपुण्यस्यमेतत्क्षणमेवकण्ठे कारयन्त्या किआमईवनावेदि१०
तमाअपिचहिमगृहकवृत्तान्तलुतवापिप्रत्यक्ष एवातक्तई
मत्र प्रा?आयकोपाक्षिप्तयाप्यृन्यथा व्याहृतं देव्या । सर्व एवायं
विपर्ययान्ममदोप?आतदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि
यथानेदृशमेकान्तति?रहृदयंजानातिमांदेवीआइत्येवंवदत्येव
चन्द्रापीडेऽश्रावितैव प्रविश्य वेत्रहस्ता प्रतीहारी कृतप्रणामा१?
व्यज्ञापयत्रायुवराजैवंदेवीविलासवती समादिशतिआआकृतज
ल्पात्पारईजनतःश्रुतंमयायथाकिलपृष्ठतःश्यईताऽद्यपत्रलेखात्र
पुनः परागतेतिआनच मे त्वय्यस्यां च कीआदपि स्नेहस्य
आवईशे?एविलसतीतिमयैवेयं सवर्धिताआ अपिचतवापिकापि
महतीवेलावर्ततेऽदृष्टस्या तदनयासहित ण्व्रागच्छ।मनोर?०
थशतलव्धमतिदुर्लभंतेमुखकमला?एकनमितिआ
चन्द्रापीडस्तुतदृआकपर्यचेतस्यकरोत्राअहो सन्देहदृआएलारूढं
मेजीवितमाएवमावा निमेपमपिमामपश्यन्ती दुःखमास्तो
पत्रलेखामुखेन चैवमाज्ञातिमागमनाय मे निप्कारणवत्सलेन
देवीप्रसादेनाआजन्मक्रमाआहईतोवलवाञ्जननीस्नेहःआवाञ्छाकुलं??
? ?